________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 18 // कहिओ, संबुद्धो पव्वइओ सो, चउद्दसपुव्वी जाओ। जया य सोपव्वइओ तया य तस्स गुठ्विणी महिला होत्था, तम्मि य प्रथममध्ययन पव्वइए लोगो णियल्लओ तंतमस्सति- जहा तरुणाए भत्ता पव्वइओ अपुत्ताए, अवि अस्थि तव किंचि पोट्टेत्ति पुच्छइ, सा द्रुमपुष्पिका, नियुक्तिः 14 भणइ- उवलक्खेमि मणगं, तओ समएण दारगो जाओ। ताहे णिव्वत्तबारसाहस्स नियल्लगेहिं जम्हा पुच्छिज्जंतीए मायाए से 'येने ति भणिअं‘मणगं'ति तम्हा मणओ से णामं कयंति / जया सो अट्ठवरिसो जाओ ताहे सो मातरं पुच्छइ-को मम पिआ?, सा प्रथमद्वारे शास्त्रकर्तुः भणइ-तव पिआ पव्वइओ, ताहे सो दारओ णासिऊणं पिउसगासं पढिओ। आयरिया य तं कालं चंपाए विहरंति, सोऽवि. शय्यंभवसूरेः अदारओ चंपयमेवागओ,आयरिएण य सण्णाभूमिं गएण सो दारओ दिट्ठो, दारएण वंदिओ आयरिओ, आयरियस्स यतं कथानकम् / दारगं पिच्छंतस्स णेहो जाओ, तस्सवि दारगस्स तहेव, तओ आयरिएहिं पुच्छियं- भो दारगा! कुतो ते आगमणंति?, सो दारगो भणइ- रायगिहाओ, आयरिएण भणियं-रायगिहे तुमं कस्स पुत्तो नत्तुओवा?, सो भणइ-सेजंभवो नाम बंभणो तस्साहं पुत्तो, सोय किर पव्वइओ, तेहिं भणियं-तुमं केण कज्जेण आगओऽसि ?,सोभणइ- अहंपि पव्वइस्सं, पच्छा सो - कथितः, संबुद्धः प्रव्रजितः, चतुर्दशपूर्वी जातः। यदा च स प्रव्रजितः तदा च तस्य गर्भिणी महिलाऽभवत्, तस्मिंश्च प्रव्रजिते लोको निजक आक्रन्दति- यथा तरुणाया भर्ता प्रव्रजितोऽपुत्रायाः, अपि च अस्ति तव / किञ्चित् उदरे इति पृच्छति, सा भणति-उपलक्षयामि मनाक्, ततः समयेन दारको जातः / तदा निवृत्तद्वादशाहस्य निजकैः यस्मात् पृच्छ्यमानया मात्रा तस्य भणितं मनागिति तस्मात् मनकस्तस्य नाम कृतमिति / यदा सोऽष्टवर्षों जातस्तदा स मातरं पृच्छति- को मे पिता?, सा भणति- तव पिता प्रव्रजितः, तदा स दारकः नंष्ट्रा पितसकाशं प्रस्थितः, आचार्याश्च तस्मिन् काले चम्पायां विहरन्ति, सोऽपि चम्पावागतः, आचार्येण च संज्ञा (विहार) भूमि गतेन स दारको दृष्टः, दारकेण वन्दित आचार्यः, आचार्यस्य च तं दारकं प्रेक्षमाणस्य स्नेहो जातः, तस्यापि दारकस्य तथैव, तत आचार्यैः पृष्टः-भो // 18 // दारक! कुतस्ते आगमनमिति, स दारको भणति- राजगृहात्, आचार्येण भणितं- राजगृहे त्वं कस्य पुत्रो नप्तको वा?, स भणति- शय्यम्भवो नाम ब्राह्मणः तस्याहं पुत्रः, स च किल प्रव्रजितः, तैर्भणितः- त्वं केन कार्येण आगतोऽसि? स भणति- अहमपि प्रव्रजिष्यामि, पश्चात् स