SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 17 // प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति: 14 'येने ति प्रथमद्वारे शास्त्रकर्तुः शय्यंभवसूरेः कथानकम्। उवओगो कओ, ण दीसइ कोइ अव्वोच्छित्तिकरो, ताहे गारत्थेसु उवउत्तो, उवओगे कए रायगिहे सेजंभवं माहणं जन्नं जयमाणं पासइ, ताहे राअगिहं णगरं आगंतूणं संघाडयं वावारेइ- जन्नवाडगं गंतुं भिक्खट्ठा धम्मलाहेह, तत्थ तुब्भे अदिच्छाविजिहिह, ताहे तुब्भे भणिजह-अहो कष्टं तत्त्वं न ज्ञायते इति तओ गया साहू अदिच्छाविया अ, तेहिं भणिअंअहो कष्टं तत्त्वं न ज्ञायते, तेण य सेजंभवेण दारमूले ठिएण तं वयणंसुअं, ताहे सो विचिंतेइ- एए उवसंता तवस्सिणो असच्चंण वयंतित्तिकाउं अज्झावगसगासंगंतुं भणइ- किं तत्तं?, सो भणइ- वेदाः, ताहे सो असिं कड्डिऊण भणइ सीसं ते छिंदामि जड़ मे तुमं तत्तं न कहेसि, तओ अज्झावओ भणइ- पुण्णो मम समओ, भणियमेयं वेयत्थे-परं सीसच्छेए कहियव्वंति, संपयं कहयामि जं एत्थ तत्तं, एतस्स जूवस्स हेट्ठा सव्वरयणामयी पडिमा अरहओ सा धुव्वत्ति अरहओ धम्मो तत्तं, ताहे सो तस्स पाएसु पडिओ, सोय जन्नवाडओवक्खेवो तस्स चेव दिण्णो, ताहे सोगंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहुणो (य) भणइ-मम धम्मं कहेह, ताहे आयरिया उवउत्ता-जहा इमोसोत्ति, ताहे आयरिएहिं साधम्मो - उपयोगः कृतः, न दृश्यते कोऽपि अव्युच्छित्तिकरः, तदा गृहस्थेषूपयुक्तः, उपयोगे कृते राजगृहे शय्यम्भवं ब्राह्मणं यज्ञं यजमानं पश्यति, तदा राजगृहं नगरमागत्य सङ्घाटकं (साधुयुग्मम्) व्यापारयति- यज्ञपाटकं गत्वा भिक्षार्थं धर्मलाभयतम्, तत्र युवां अदित्सिष्येथे (निषेत्स्येथे) तदा युवां भणेतं- ततो गतौ साधू अदित्सितौ (निषिद्धौ) च, ताभ्यां भणितं- तेन च शय्यम्भवेन द्वारमूले स्थितेन तद्वचनं श्रुतम्, तदा स विचिन्तयति- एनौ उपशान्तौ तपस्विनौ असत्यं न वदेतामितिकृत्वा अध्यापकसकाशं गत्वा भणति- किं तत्त्वं?, स भणति- वेदाः, तदा सोऽसिं कृष्ट्वा भणति- शीर्ष तव छिनधि यदि मह्यं तत्त्वं न कथयसि, ततोऽध्यापको भणति-पूर्णो मे समयः, भणितमेतद् वेदार्थे- परं शीर्षच्छेदे कथयितव्यमिति, साम्प्रतं कथयामि, यदत्र तत्त्वम्, एतस्य यूपस्याधस्तात् सर्वरत्नमयी प्रतिमा अर्हतः सा ध्रुवेति आर्हतो धर्मस्तत्त्वम्, तदा स तस्य पादयोः पतितः, स च यज्ञपाटकोपस्करः तस्मायेव दत्तः। तदा स गत्वा तौ साधू गवेषयन् गत आचार्यसकाशम्, आचार्य वन्दित्वा साधूंश्च भणति- मह्यं धर्म कथयत, तदा आचार्या उपयुक्ता- यथाऽयं स इति / तदाऽऽचार्यैः साधुधर्मः - न दानगोचरीभविष्यथः वि. प.। 0 ते निग्गया (प्र०)। // 17 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy