SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं सभिक्षुः, श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 413 // सूत्रम् 11-15 | भिक्षुस्वरूपः समसुखदुःखः। सूत्रम् 16 भिक्षुस्वरूपः अमूर्छा - शब्दाः सप्रहासा यस्मिन् स्थान इति गम्यते तत्तथा तस्मिन्, वैतालादिकृतार्त्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च- यः अचलितसामायिकभावः स भिक्षुरिति सूत्रार्थः॥११॥ एतदेव स्पष्टयति- प्रतिमा मासादिरूपां प्रतिपद्य विधिनाऽङ्गीकृत्य श्मशाने पितृवने न बिभेति न भयं याति भैरवभयानि दृष्ट्वा रौद्रभयहेतूनुपलभ्य वैतालादिरूपशब्दादीनि विविधगुणतपोरतश्च नित्यं मूलगुणाधनशनादिसक्तश्च सर्वकालम्, न शरीरमभिकासते निःस्पृहतया वार्त्तमानिकं भावि च, य इत्थंभूतः स भिक्षुरितिसूत्रार्थः॥१२॥नसकृदसकृत्सर्वदेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेहः व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देहः- शरीरं येन स तथाविधः, आक्रुष्टो वा यकारादिना हतो वा दण्डादिना लूषितो वा खड्गादिना भक्षितो वा श्वशृगालादिना पृथिवीसमः सर्वसहो मुनिर्भवति, न च रागादिना पीड्यते, तथा अनिदानो भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः स भिक्षुरिति सूत्रार्थः // 13 // भिक्षुस्वरूपाभिधानाधिकार एवाह- अभिभूय पराजित्य कायेन शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, परीषहान् क्षुदादी, समुद्धरति उत्तारयति जातिपथात् संसारमार्गादात्मानम्, कथमित्याह विदित्वा विज्ञाय जातिमरणं संसारमूलं महाभयं महाभयकारणम्, तपसि रतः तपसि सक्तः, किंभूत इत्याह श्रामण्ये श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रार्थः // 14 // तथा हस्तसंयतः पादसंयत इति- कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, संयतेन्द्रियो निवृत्तविषयप्रसरः, अध्यात्मरतः प्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यःसम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः॥१५॥ उवहिमि अमुच्छिए अगिद्धे, अन्नायउंछं पुलनिप्पुलाए। कयविक्कयसंनिहिओ विरए, सव्वसंगावगए अजे स भिक्खू॥ सूत्रम् 16 // गृद्धोऽज्ञातोछः।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy