SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ दशममध्ययन श्रीदशवैकालिकं श्रीहारि० सभिक्षुः, सूत्रम् वृत्तियुतम् // 412 // भिक्षुस्वरूपः सम सुखदुःखः। स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः॥ 8 // किं च- तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ध्वेति पूर्ववत्, लब्ध्वा किमित्याह- छन्दित्वा निमन्त्र्य समानधार्मिकान् साधून भुङ्क्ते, स्वात्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्चयःस भिक्षुरिति सूत्रार्थः॥९॥भिक्षुलक्षणाधिकार एवाह-नच वैग्रहिकी कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपिनचकुप्यति परस्य, अपितु निभृतेन्द्रियः अनुद्धतेन्द्रियः प्रशान्तो रागादिरहित एवास्ते, तथा संयमे पूर्वोक्ते ध्रुवं सर्वकालं योगेन कायवाननःकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा उपशान्तः अनाकुलः कायचापलादिरहितः अविहेठकः न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः॥१०॥ जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ अभियभेरवसद्दसप्पहासे, समसुहदुक्खसहे अजेस भिक्खू।सूत्रम् 11 // पडिमं पडिवजिआ मसाणे, नो भीयए भयभेरवाई दिस्स / विविहगुणतवोरए अनिच्चं, न सरीरं चाभिकंखए जे स भिक्खू // सूत्रम् 12 // असई वोसट्ठचत्तदेहे, अक्कुटे व हए लूसिए वा। पुढविसमे मुणी हविजा, अनिआणे अकोउहल्ले जे स भिक्खू॥ सूत्रम् 13 // अभिभूअकाएण परीसहाई, समुद्धरे जाइपहाउ अप्पयं / विइत्तुजाईमरणं महन्भयं, तवेरए सामणिए जेस भिक्खू॥सूत्रम् 14 // हत्थसंजए पायसंजए, वायसंजए संजइंदिए। अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खू ॥सूत्रम् 15 // किंच-यःखलु महात्मा सहते सम्यग्ग्रामकण्टकान्ग्रामा- इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह-आक्रोशान् प्रहारान् तर्जनाश्चेति, तत्राक्रोशो यकारादिभिः प्रहाराः कशादिभिस्तर्जना असूयादिभिः, तथा भैरवभया अत्यन्तरौद्रभयजनकाः // 412 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy