________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् दशममध्ययनं सभिक्षुः, सूत्रम् 16-21 भिक्षुस्वरूपः अमूर्छा - गृद्धोऽज्ञातोश्छः। // 414 // अलोल भिक्खून रसेसु गिज्झे, उंछ चरे जीविअनाभिकंखे / इडिंच सक्कारणपूअणंच, चए ठिअप्पा अणिहे जे स भिक्खू॥ सूत्रम् 17 // नपरंवइजासि अयं कुसीले, जेणंच कुप्पिज्जन तं वइज्जा / जाणिअपत्तेअंपुण्णपावं, अत्ताणं न समुक्कसे जेस भिक्खू॥सूत्रम् 18 // नजाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते। मयाणि सव्वाणि विवज्जइत्ता, धम्मज्झाणरए जेस भिक्खू॥सूत्रम् 19 // पवेअए अज्जपयं महामुणी, धम्मे ठिओ ठावयई परं पि। निक्खम्म वज्जिज कुसीललिंगं, न आवि हासंकुहए जे स भिक्खू॥ सूत्रम् 20 // तं देहवासं असुई असासयं, सया चए निच्चहिअट्ठिअप्पा / छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई। सूत्रम् 21 // तिबेमि ॥सभिक्खुअज्झयणंदसमं समत्तं // 10 // तथा- उपधौ वस्त्रादिलक्षणे अमूर्च्छितः तद्विषयमोहत्यागेन अगृद्धः प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धम्, स्तोकं स्तोकमित्यर्थः, पुलाकनिष्पुलाक इति संयमासारतापादकदोषरहितः, क्रयविक्रयसंनिधिभ्यो विरतः द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च यः अपगतद्रव्यभावसङ्गश्चयः, स भिक्षुरिति सूत्रार्थः॥१६॥ किंचअलोलो नाम नाप्राप्तप्रार्थनपरो भिक्षुः साधुः न रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत्, नवरंतत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्त्यम्, तथा जीवितं नाभिकालते, असंयमजीवितम्, तथा ऋद्धिं च आमर्षीषध्यादिरूपां सत्कारं वस्त्रादिभिः पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, अनिभ इत्यमायो यः // 414 //