SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 407 // नि०- अज्झयणगुणी भिक्खू न सेस इइ णो पइन्न- को हेऊ?। अगुणत्ता इइ हेऊ-को दिट्ठतो? सुवण्णमिव // 350 // दशममध्ययनं अध्ययनगुणी प्रक्रान्ताध्ययनोक्तगुणवान् भिक्षुः भावसाधुर्भवतीति, तत्स्वरूपमेतत्, न शेषः तद्गुणरहित इति नः प्रतिज्ञा सभिक्षुः, नियुक्तिः 350 अस्माकं पक्षः, को हेतुः? कोऽत्र पक्षधर्म इत्याशङ्कयाह- अगुणत्वादिति हेतुः अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वंतस्मादित्ययं लिङ्गद्वारमहेतुः,अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, को दृष्टान्तः? किं पुनरत्र निदर्शनमित्याशङ्कयाह- सुवर्णमिव यथा / वयवद्वारंच। सुवर्ण स्वगुणरहितं सुवर्णं न भवति तद्वदिति गाथार्थः // 350 // सुवर्णगुणानाह नियुक्तिः 351 अवयवद्वारेनि०-विसघाइरसायण मंगलत्थ विणिए पयाहिणावत्ते। गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ॥ 351 // सुवर्णगुणाविषघाति विषघातनसमर्थं रसायनं वयस्तम्भनकर्तृ मङ्गलार्थमङ्गलप्रयोजनं विनीतं यथेष्टकटकादिप्रकारसंपादनेन प्रदक्षिणावर्त उपनयश्च। नियुक्तिः तप्यमानं प्रादक्षिण्येनावर्त्तते गुरु सारोपेतं अदाह्यं नाग्निना दह्यते अकुथनीयं न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः सुवर्णे | 352-353 सुवर्णविषया गुणा भणितास्तत्स्वरूपज्ञैरिति गाथार्थः / / 351 // उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाह नि०- चउकारणपरिसुद्धं कसछेअणतावतालणाए।जंतं विसघाइरसायणाइगुणसंजुअंहोइ॥३५२॥ चतुष्कारणपरिशुद्धं चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह- कषच्छेदतापताडनया चे ति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधकमिति गाथार्थः / / 352 // यच्चैवंभूतं नि०-तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती। नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू॥३५३॥ तद् अनन्तरोदितं कृत्स्नगुणोपेतं संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तम् , न शेष कषाद्यशुद्धम्, युक्ति रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयति- यथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण रजोहरणादिसंधारणादिना उपनयः। // 40
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy