________________ श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् / / 370 // विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया इति तुच्छं रागद्वेषयोर्निमित्तमिति सूत्रार्थः॥ 59 // एतदेव अष्टममध्ययन स्पष्टयन्नाह-'पोग्गलाणं ति सूत्रम्, पुद्गलानां शब्दादिविषयान्तर्गतानां परिणाम उक्तलक्षणं तेषां ज्ञात्वा विज्ञाय यथा आचार प्रणिधिः, मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा विनीततृष्णः अपेताभिलाषः शब्दादिषु विहरेत् शीतीभूतेन क्रोधाद्यग्न्युपगमात्प्रशान्ते सूत्रम् नात्मनेति सूत्रार्थः॥६०॥ 61-64 उपदेशोऽऽजाइ सद्धाइ निक्खंतो, परिआयट्ठाणमुत्तमं / तमेव अणुपालिज्जा, गुणे आयरिअसंमए। सूत्रम् 61 // चारप्रणिधितवं चिमं संजमजोगयंच, सज्झायजोगंचसया अहिट्ठए।सुरेवसेणाइ समत्तमाउहे, अलमप्पणो होइ अलंपरेसिं॥सूत्रम् 62 // फलंच। सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स। विसुज्झई जंसि मलंपुरेकडं, समीरिअंरुप्पमलं वजोइणा // सूत्रम् 63 // से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे / विरायई कम्मघणमि अवगए, कसिणब्भपुडावगमे व चंदिमि // सूत्रम् 64 // त्तिबेमि॥आयारपणिहीणाम अज्झयणं समत्तं 8 // किं च-‘जाइ'त्ति सूत्रम्, यया श्रद्धया प्रधानगुणस्वीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात् पर्यायस्थानं प्रव्रज्यारूपं उत्तम प्रधान प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयेद्यत्नेन, क्व इत्याह-गुणेषु मूलगुणादिलक्षणेषु, आचार्यसंमतेषु तीर्थकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूतां?-0 आचार्यसंमताम्, न तु स्वाग्रहकलङ्कितामिति सूत्रार्थः॥ 61 // आचारप्रणिधिफलमाह-'तवं चिमं ति सूत्रम्, तपश्चेदं // 370 //