________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 369 // स्त्रीशरीराद्भयम्। विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति सूत्रार्थः॥५४॥ यतश्चैवमत:-'चित्त'त्ति सूत्रम्, चित्तभित्तिं अष्टममध्ययन चित्रगतां स्त्रियं न निरीक्षेत न पश्येत् नारी वा सचेतनामेव स्वलङ्कताम्, उपलक्षणमेतदनलङ्कतां च न निरीक्षेत, आचार प्रणिधिः, कथञ्चिद्दर्शनयोगेऽपि भास्करमिव आदित्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेद् द्रागेव निवर्तयेदिति सूत्रार्थः / / 55 // किं बहुना? सूत्रम् 'हत्थ'त्ति सूत्रम्, हस्तपादप्रतिच्छिन्ना मिति प्रतिच्छिन्नहस्तपादां कर्णनासाविकृत्ता मिति विकृत्तकर्णनासामपि वर्षशतिका नारीम्, 51-60 निमित्तादिएवंविधामपि किमङ्ग पुनस्तरुणीं?, तां तु सुतरामेव, ब्रह्मचारी चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः॥ प्रतिषेधः। ५६॥अपिच-'विभूस'त्ति सूत्रम्, विभूषा वस्त्रादिराढा स्त्रीसंसर्गः येन केनचित्प्रकारेण स्त्रीसंबन्धः प्रणीतरसभोजनं गलत्स्नेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादि नरस्य आत्मगवेषिण आत्महितान्वेषणपरस्य विषं तालपुटं यथा तालमात्रव्यापत्तिकरविषकल्पमहितमिति सूत्रार्थः॥५७॥ 'अंग'त्ति सूत्रम्, अङ्गप्रत्यङ्गसंस्थान मिति अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानिनयनादीनि एतेषां संस्थानं-विन्यासविशेषम्, तथा चारु-शोभनं लपितप्रेक्षितं लपितं- जल्पितं प्रेक्षितं- निरीक्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादिन निरीक्षेत न पश्येत् किमित्यत आह-कामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् / मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति सूत्रार्थः॥५८॥ किं च-'विसएसु'त्ति सूत्रम्, विषयेषु शब्दादिषु मनोज्ञेषु इन्द्रियानुकूलेषु प्रेम रागं नाभिनिवेशयेत् न। कुर्यात्, एवममनोज्ञेषु द्वेषम्, आह- उक्तमेवेदंप्राक्कण्णसोक्खेही'त्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषा-2 // 369 // भिधानेन विशेषोपलम्भार्थमिति, आह च- अनित्यमेव परिणामानित्यतया तेषांपुद्गलानाम्, तुशब्दाच्छब्दादिविषयसंबन्धिनामिति योगः, विज्ञाय अवेत्य जिनवचनानुसारेण, किमित्याह- परिणामं पर्यायान्तरापत्तिलक्षणम्, ते हि मनोज्ञा अपि सन्तो