________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 368 // अष्टममध्ययन आचारप्रणिधिः, सूत्रम् 51-60 निमित्तादिप्रतिषेधः। अंगपञ्चंगसंठाणं, चारुल्लविअपेहि। इत्थीणं तं न निज्झाए, कामरागविवडणं ॥सूत्रम् 58 // विसएसुमणुन्नेसु, पेमं नाभिनिवेसए।अणिचंतेसिं विनाय, परिणामं पुग्गलाण उ॥सूत्रम् 59 // पोग्गलाणं परीणामं, तेसिं नच्चा जहा तहा। विणीअतण्हो विहरे, सीईभूएण अप्पणा // सूत्रम् 60 // किं च-'नक्खत्तं'ति सूत्रम्, गृहिणा पृष्टः सन्नक्षत्रं- अश्विन्यादि स्वप्नं शुभाशुभफलमनुभूतादि योगं वशीकरणादि निमित्तं अतीतादि मन्त्रं वृश्चिकमन्त्रादि भेषजं अतीसाराद्यौषधं गृहिणां असंयतानां तद् नाचक्षीत, किंविशिष्टमित्याह- भूताधिकरणं पद मिति भूतानि- एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीतिपरिहारार्थमित्थं ब्रूयाद्- अनधिकारोऽत्र तपस्विनामिति सूत्रार्थः // 51 // किंच-'अन्नद्रुति सूत्रम्, अन्यार्थं प्रकृतं न साधुनिमित्तमेव निर्वर्तितं लयनं स्थानं वसतिरूपं भजेत् सेवेत, तथा शयनासन मित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते- उच्चारभूमिसंपन्नं उच्चारप्रस्रवणादिभूमियुक्तम्, तद्रहितेऽसकृत्तदर्थं निर्गमनादिदोषात्, तथा स्त्रीपशुविवर्जित मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं स्त्र्याद्यालोकनादिरहितमिति सूत्रार्थः॥५२॥ तदित्थंभूतंलयनं सेवमानस्य धर्मकथाविधिमाह-विवित्ता य त्ति सूत्रम्, विविक्ता च तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवेच्छय्या- वसतिर्यदि ततो नारीणां स्त्रीणां न कथयेत्कथाम्, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा गृहिसंस्तवंगृहिपरिचयं न कुर्यात् तत्स्नेहादिदोषसंभवात् / कुर्यात्साधुभिः सह संस्तवं परिचयम्, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः॥५३॥ कथञ्चिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह-'जह'त्ति सूत्रम्, यथा कुक्कुटपोतस्य कुक्कुटचेल्लकस्य नित्यं सर्वकालं कुललतो मार्जारात् भयम्, एवमेव ब्रह्मचारिणःसाधोः स्त्रीविग्रहात् // 368 //