SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 365 // अष्टममध्ययनं आचारप्रणिधिः, सूत्रम् 41-50 कषायनिग्रहार्थं कायवाक्प्रणिधिः। सूत्रार्थः // 40 // रायाणिएसुविणयं पउंजे, धुवसीलयंसययं न हावइज्जा / कुम्मुव्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमंमि // सूत्रम् 41 // निदंचन बहु मन्निज्जा, सप्पहासं विवज्जए। मिहो कहाहिं न रमे, सज्झायंमिरओसया॥सूत्रम् 42 // जोगं च समणधम्मंमि, मुंजे अनलसो धुवं / जुत्तो असमणधम्मंमि, अट्टलहइ अणुत्तरं / / सूत्रम् 43 // इहलोगपारत्तहिअं,जेणं गच्छइ सुग्गई। बहुस्सुअंपञ्जुवासिज्जा, पुच्छिज्जत्थविणिच्छयं॥सूत्रम् 44 // हत्थं पायं च कायंच, पणिहाय जिइंदिए। अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी / / सूत्रम् 45 // न पक्खओन पुरओ, नेव किच्चाण पिट्ठओ।न य ऊरुं समासिज्जा, चिट्ठिजा गुरुणंतिए। सूत्रम् 46 // अपुच्छिओन भासिज्जा, भासमाणस्स अंतरा / पिट्ठिमंसं न खाइज्जा, मायामोसं विवज्जए। सूत्रम् 47 / / अप्पत्तिअंजेण सिआ, आसु कुप्पिज्ज वा परो। सव्वसो तंन भासिज्जा, भासं अहिअगामिणिं॥सूत्रम् 48 // दिटुं मिअं असंदिद्धं, पडिपुन्नं विअंजि। अयंपिरमणुव्विगं, भासं निसिर अत्तवं॥सूत्रम् 49 // आयारपन्नत्तिधरं, दिट्ठिवायमहिज्जगं। वायविक्खलिअंनच्चा, नतं उवहसे मुणी॥सूत्रम् 50 // यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह-'रायणिए'त्ति, रत्नाधिकेषु चिरदीक्षितादिषु विनयं अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा ध्रुवशीलतां अष्टादशशीलाङ्गसहस्रपालनरूपां सततं अनवरतं यथाशक्त्या (क्ति) न हापयेत्, तथा कूर्म इव कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, पराक्रमेत प्रवर्तेत तपःसंयमे तपःप्रधाने संयम इति सूत्रार्थः॥ 41 // किंच-'निइंच'त्ति सूत्रम्, निद्रां च न बहु मन्येत न प्रकामशायी स्यात् / सप्रहासंच अतीवहासरूपं विवर्जयेत्, मिथःकथासु // 365 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy