________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 364 // कुर्या दिति एवमित्यभ्युपगमेन, केषामित्याह- आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन अष्टममध्ययन कर्मणोपपादयेत् क्रियया संपादयेदिति सूत्रार्थः॥३३॥ तथा अधुवं'ति सूत्रम्, अध्रुवं अनित्यं मरणाशङ्किजीवितं सर्वभाव आचार प्रणिधिः, निबन्धनं ज्ञात्वा / तथा सिद्धिमार्गं सम्यग्दर्शनज्ञानचारित्रलक्षणं विज्ञाय विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः सूत्रम् परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्तेत भोगेभ्य इति सूत्रार्थः॥३४॥ उपदेशाधिकारे प्रक्रान्तमेव समर्थयन्नाह- |29-40 क्रोधादी'जर'त्ति सूत्रम्, जरा वयोहानिलक्षणा यावन्न पीडयति व्याधिः क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते यावद् इन्द्रियाणि क्रियासामर्थ्यो नामिहपरपकारीणि श्रोत्रादीनिन हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्मं समाचरेच्चारित्रधर्ममिति सूत्रार्थः // 35-36 // तदुपायमाह- लोकापायाः / कोहं गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धनम्, सर्व एते पापहेतव इति पापवर्द्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो दोषान् एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसंपदिति सूत्रार्थः // 37 // अवमने त्विहलोक एवापायमाह'कोह'त्ति सूत्रम्, क्रोधः प्रीतिं प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मित्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशनः,तत्त्वतस्त्रयाणामपितद्धाव-भावित्वादिति सूत्रार्थः // ३८॥यत एवमत:-'उवसमेण'त्तिसूत्रम्, उपशमेन शान्तिरूपेण हन्यात् क्रोधम्, उदयनिरोधोदय-प्राप्ताफलीकरणेन, एवं मानं मार्दवेन- अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन- अशठतया जयेत् उदय- निरोधादिनैव, एवं लोभं संतोषतः' निःस्पृहत्वेन जयेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ॥३९॥क्रोधादीनामेव परलोकापायमाह- // 364 // 'कोहो'त्ति सूत्रम्, क्रोधश्च मानश्चानिगृहीतौ- उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ च वृद्धिं गच्छन्तौ, चत्वार एते क्रोधादयः कृत्स्नाः संपूर्णाः कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्य पुनर्जन्मतरोरिति