________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 363 // अष्टममध्ययनं आचारप्रणिधिः, सूत्रम् 29-40 क्रोधादीनामिहपरलोकापायाः। उवसमेण हणे कोहं, माणं मद्दवया जिणे। मायंचजवभावेण, लोभं संतोसओ जिणे॥सूत्रम् 39 // कोहो अमाणो अ अणिग्गहीआ, माया अलोभो अपवढमाणा / चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स। सूत्रम् 40 // दिवाप्यलभमान आहारे किमित्याह-'अतिंतिणे'त्ति सूत्रम्, अतिन्तिणो भवेत्, अतिन्तिणो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः / तथा अल्पभाषी कारणे परिमितवक्ता, तथा मिताशनो मितभोक्ता भवे दित्येवंभूतो भवेत्, तथा उदरे दान्तो येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेत् देयं दातारं वा न हीलयेदिति सूत्रार्थः / / 29 // मदवर्जनार्थमाह-'न बाहिरं'ति सूत्रम्, न बाह्यं आत्मनोऽन्यं परिभवेत्, तथा आत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न माद्येत, पण्डितो लब्धिमानहमित्येवम्, तथा जात्यातापस्व्येन बुद्ध्यावा, न माद्यतेति वर्त्तते, जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवम्, उपलक्षणं चैतत्कुलबलरूपाणाम्, कुलसंपन्नोऽहं बलसंपन्नोऽहं रूपसंपन्नोऽहमित्येवंन माद्यतेति सूत्रार्थः॥३०॥ओघत आभोगानाभोगसेवितार्थमाह-'से'त्ति सूत्रम्, 'स'साधुः जानन्नजानन् वा आभोगतोऽनाभोगतश्चेत्यर्थः कृत्वाऽधार्मिकं पदं कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः संवरेत् क्षिप्रमात्मानं भावतो निवालोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेत्, अनुबन्धदोषादिति सूत्रार्थः // 31 // एतदेवाह'अणायारंति सूत्रम्, अनाचारंसावद्ययोगंपराक्रम्य आसेव्य गुरुसकाश आलोचयन् नैव गृहयेत् न निढुवीत तत्र गूहनं किञ्चित्कथनं निह्नव एकान्तापलापः, किंविशिष्टः सन्नित्याह- शुचिः अकलुषितमतिः सदा विकटभावः प्रकटभावः असंसक्तः अप्रतिबद्धः क्वचित् जितेन्द्रियो जितेन्द्रियप्रमादः सन्निति सूत्रार्थः ॥३२॥तथा अमोहंति सूत्रम्, अमोघं अवन्ध्यं वचनं इदं कुर्वित्यादिरूपं // 33 //