SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 348 // वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः॥५४॥ सप्तममध्ययन सवक्कसुद्धिं समुपेहिआ मुणी, गिरं च दुटुं परिवजए सया। मिअं अदुटे (8) अणुवीइ भासए, सयाण मज्झे लहई पसंसणं॥ वाक्यशुद्धिः, सूत्रम् सूत्रम् 55 // 55-57 भासाइ दोसे अगुणे अजाणिआ, तीसे अदुढे परिवजए सया। छसुसंजए सामणिए सया जए, वइन्ज बुद्धे हिअमाणुलोमिअं वाक्यशुद्धि फलम्। // सूत्रम् 56 // परिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अणिस्सिए।से निझुणे धुन्नमलं पुरेकडं, आराहए लोगमिणं तहा परं॥सूत्रम् 57 // तिबेमि ॥सवक्कसुद्धीअज्झयणं समत्तं // 7 // वाक्यशुद्धिफलमाह-सवक्क त्ति सूत्रम्, सद्वाक्यशुद्धिं स्ववाक्यशुद्धिं वासवाक्यशुद्धिं वा, सतींशोभनाम्, स्वामात्मीयाम्, स इति वक्ता, वाक्यशुद्धिं संप्रेक्ष्य सम्यग् दृष्ट्वा मुनिः साधुः गिरं तु दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु मितं स्वरतः परिमाणतश्च, अदुष्टं देशकालोपपन्नादि अनुविचिन्त्य पर्यालोच्य भाषमाणः सन् सतां साधूनां मध्ये लभते प्रशंसनं प्राप्नोति। प्रशंसामिति सूत्रार्थः॥ 55 // यतश्चैवमतः- भासाइ त्ति सूत्रम्, भाषाया उक्तलक्षणाया दोषांश्च गुणांश्च ज्ञात्वा यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा श्रामण्ये श्रमणभावे चरणपरिणामगर्भे 8 चेष्टिते सदा यतः सर्वकालमुधुक्तः सन् वदेद् बुद्धो हितानुलोमं हितं- परिणामसुन्दरं अनुलोमं मनोहारीति सूत्रार्थः॥५६॥ // 348 // उपसंहरन्नाह- परिक्ख'त्ति सूत्रम्, परीक्ष्यभाषी आलोचितवक्ता तथा सुसमाहितेन्द्रियः सुप्रणिहितेन्द्रिय इत्यर्थः, अपगतचतुष्कषायः / / क्रोधादिनिरोधकर्तेति भावः, अनिश्रितो द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम्, स इत्थंभूतो निधूय प्रस्फोट्य
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy