________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 346 // महाघे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा पणितार्थे पण्यवस्तुनि समुत्पन्ने केनचित् पृष्टः सन् अनवद्यं अपापं व्यागृणीयात् / सप्तममध्ययनं यथा नाधिकारोऽत्र तपस्विनां व्यापाराभावादिति सूत्रार्थः // 46 // वाक्यशुद्धिः, सूत्रम् तहेवासंजयं धीरो, आस एहि करेहि वा / सय चिट्ठ वयाहित्ति, नेवं भासिन पन्नवं / / सूत्रम् 47 / / 43-49 बहवे इमे असाहू, लोए वुच्चंति साहुणो। नलवे असाहु साहुत्ति, साहुं साहुत्ति आलवे॥सूत्रम् 48 // असंयता द्याश्रित्य नाणदसणसंपन्नं, संजमे अतवे रयं / एवंगुणसमाउत्तं, संजयंसाहुमालवे॥सूत्रम् 49 // सावधकिंच-'तहेव'त्ति सूत्रम्, तथैव असंयतं गृहस्थं धीरः संयतः आस्वेहैव, एहीतोऽत्र, कुरु वेदं-संचयादि, तथा शेष्व निद्रया, वर्जनम्। तिष्ठोर्ध्वस्थानेन, व्रज ग्राममिति नैवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः॥ 47 // किंच-'बहवे'त्ति सूत्रम्, बहवः एते. सूत्रम् 50-53 उपलभ्यमानस्वरूपा आजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया लोके तु प्राणिसंघाते उच्यन्ते साधवः सामान्येन, संग्रामाद्यातत्र नालपेदसाधुंसाधुम्, मृषावादप्रसङ्गात्, अपितु साधुंसाधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति श्रित्यसूत्रार्थः॥४८॥ किंविशिष्टं साधु साधुमित्यालपेदित्यत आह-'नाण'त्ति सूत्रम्, ज्ञानदर्शनसंपन्नं- समृद्धं संयमे तपसि च रतं यथाशक्ति एवंगुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः॥४९॥ देवाणं मणुआणंच, तिरिआणं च वुग्गहे / अमुगाणंजओ होउ, मा वा होउत्ति नो वए। सूत्रम् 50 // वाओ वुटुंच सीउण्हं, खेमंधायं सिवंति वा / कया णु हुन्ज एआणि?, मा वा होउत्ति नो वए। सूत्रम् 51 // तहेव मेहं वनहं व माणवं, न देवदेवत्ति गिरं वइज्जा / समुच्छिए उन्नए वा पओए, वइज्ज वा वुट्ठ बलाहय त्ति // सूत्रम् 52 // अंतलिक्खत्ति णंबूआ, गुज्झाणुचरिअत्ति / रिद्धिमंतं नरं दिस्स, रिद्धिमंतंति आलवे॥सूत्रम् 53 // सावध // 346 //