________________ श्रीदश- श्रीहारि० वृत्तियुतम् // 339 // आयरिओआह-जणवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्तिण एत्थ दोसो, पंचिंदिएसुपुणण एयमंगीकीरइ, गोवालादीण- सप्तममध्ययनं विणसुदिट्टधम्मत्ति विपरिणामसंभवाओ, पुच्छिअसामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः॥२१॥किंच-'तहेव वाक्यशुद्धिः, सूत्रम् 21-25 त्ति सूत्रम्, तथैव यथोक्तं प्राक् मनुष्यं आर्यादिकं पशुं अजादिकं पक्षिणं वापि हंसादिकं सरीसृपं अजगरादिकं स्थूलः पञ्चेन्द्रियअत्यन्तमांसलोऽयं मनुष्यादिस्तथा प्रमेदुरः प्रकर्षण मेदःसंपन्नः तथा वध्यो व्यापादनीयः पाक्य इति च नो वदेत्, ‘पाक्यः तिर्यग्विषये वाग्विधिः। पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत्' न ब्रूयात् तदप्रीतितदव्यापत्त्याशङ्कादिदोषप्रसङ्गादिति सूत्रार्थः ॥२२॥कारणे सूत्रम् 26 पुनरुत्पन्न एवं वदेदित्याह- 'परिवूढ'त्ति सूत्रम्, परिवृद्ध इत्येनं- स्थूलं मनुष्यादि ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः | उद्यानाद्यप्रीणितश्चापि महाकाय इति चालपेत् परिवृद्धम्, पलोपचितं परिहरेदित्यादाविति सूत्रार्थः // 23 // किं च- 'तहेव'त्ति सूत्रम्, धिकृत्य वाग्विधिः। तथैव गावो दोह्या दोहार्दा दोहसमय आसां वर्तत इत्यर्थः, दम्या दमनीया गोरथका इति च, गोरथकाः कल्होडास्तथा वाह्याः सामान्येन ये क्वचित्तानाश्रित्य रथयोग्याश्चैत इति नैवं भाषेत प्रज्ञावान् साधुः, अधिकरणलाघवादिदोषादिति सूत्रार्थः॥ 24 // प्रयोजने तु क्वचिदेवं भाषेतेत्याह- जुवं ति सूत्रम्, युवा गौरिति- दम्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौरिति, तथा हूस्वं महल्लकं वापि गोरथकं हुस्वं वाह्यं महल्लकं वदेत्, संवहनमिति रथयोग्यं संवहनं वदेत्, क्वचिद्दिगुपलक्षणादौ प्रयोजन इति सूत्रार्थः // 25 // तहेव गंतुमुजाणं, पव्वयाणि वणाणि ।रुक्खा महल्ल पेहाए, नेवं भासिज्ज पन्नवं ॥सूत्रम् 26 / / - आचार्य आह- जनपदसत्येन व्यवहारसत्येन चैवं प्रवर्त्तते इति नात्र दोषः, पञ्चेन्द्रियेषु पुन तदङ्गीक्रियते, गोपालादीनामपि न सुदृष्टधर्माण इति विपरिणामसंभवात्, पृष्टसामाचारीकथने वा गुणसंभवात् / // 339 //