SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 338 // सप्तममध्ययनं वाक्यशुद्धिः, सूत्रम् 21-25 पञ्चेन्द्रियतिर्यग्विषये वाग्विधिः। हलेति / अन्नेत्ति भर्तः! स्वामिन् गोमिन् होल गोल वसुल इति पुरुषं नैवमालपेदिति, अत्रापि भावार्थः पूर्ववदेवेति सूत्रार्थः॥ 19 // यदि नैवमालपेत्, कथं तालपेदित्याह-'नामधिज्जेण'त्ति सूत्रम्, व्याख्या पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति // 20 // पंचिंदिआण पाणाणं, एस इत्थी अयं पुमं / जावणं न विजाणिज्जा, ताव जाइत्ति आलवे। सूत्रम् 21 // तहेव माणुसं पसुं, पक्खि वावि सरीसवं / थूले पमेइले वझे, पायमित्ति अनोवए।सूत्रम् 22 // परिवूढत्ति णं बूआ, बूआ उवचिअत्ति अ।संजाए पीणिए वावि, महाकायत्ति आलवे॥ सूत्रम् 23 // तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति ।वाहिमा रहजोगित्ति, नेवं भासिज्ज पन्नवं। सूत्रम् 24 // जुवं गवित्तिणं बूआ, धेणुं रसदयत्ति अ। रहस्से महल्लए वावि, वए संवहणित्ति अ॥सूत्रम् 25 // उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह-'पंचिंदिआण'त्ति सूत्रम्, पञ्चेन्द्रियाणांगवादीनां प्राणिनां क्वचिद्' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान्बलीवर्दः, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति जाति मिति जातिमाश्रित्यालपेत्, अस्माद्गोरूपजातात्कियद्रेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसंभवान्मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषाः, आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदं-जइ लिंगवच्चए दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसित्थिनिद्देसो पयट्टइ, जहा पत्थरो मट्टिआ करओ उस्सा मुम्मुरोजाला वाओवाउली अंबओ अंबिलिआ किमिओजलूया मक्कोडओ कीडिआ भमरओमच्छिया इच्चेवमादि?, ®यदि लिङ्गव्यत्यये दोषः तदा कथं पृथ्व्यादीनां नपुंसकत्वेऽपि स्त्रीपुंसत्वेन निर्देशः प्रवर्त्तते, यथा प्रस्तरो मृत्तिका कारकोऽवश्यायो मुर्मुरो ज्वाला वातो वातूली (वात्या) आम्र अम्लिका कृमिः जलौकाः मत्कोटकः कीटिका भ्रमरो मक्षिका इत्येवमादि?, - // 338 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy