SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 12 // प्रथममध्ययनं द्रुमपुष्पिका, नियुक्तिः९ दशवैकालिकस्य दशशब्दस्यनिक्षेपस्तथाकालदशक विशेषार्थः। इति, अन्यस्त्वनादिष्टो दशकालिकाख्यः, आदिष्टस्तु तदध्ययनविशेषो द्रुमपुष्पिकादिरिति व्याचष्टे, न चैतदतिचारु, दशकालिकाभिधानत एवादेशसिद्धेः। भावैककः एको भावः, स चानादिष्टो भाव इति, आदिष्टस्त्वौदयिकादिरिति / सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया- अध्ययनविशेषाः सङ्ग्रहैककेन संगृहीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते- यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्त्तते तस्माद्भावैककेनाधिकार इति गाथार्थः // इदानीं व्यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाह __नि०- णामं ठवणा दविए खित्ते काले तहेव भावे / एसो खलु निक्खेवो दसगस्स उ छव्विहो होइ॥९॥ __ आह-किमिति द्व्यादीन् विहाय दशशब्दः उपन्यस्तः?, उच्यते, एतत्प्रतिपादनादेव व्यादीनांगम्यमानत्वात्, तत्रनामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककटकादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकं दश कालाः, वर्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः, वक्ष्यति च-‘बाला किड्डा मंदे' त्यादिना, 0 उदइयभावेक्कगं दुविहं- अणाइ8 उदइओ भावो आइई पसत्थमपसत्थं च, तत्थ पसत्थेक्कगं तित्थगरनामगोत्तस्स कम्मस्स उदओ एवमादी, अपसत्थेक्कगं कोहोदओ एवमादि / इयाणि उवसमियखइयखओवसमिया, ते तिण्णिवि भावेक्कगा णिच्छयणयस्स पसत्थगा चेव, एतेसि अपसत्थो पडिवक्खो णत्थि, कम्हा?, जम्हा मिच्छद्दिट्ठीणं केइ कम्मंसा खीणा केइ उवसंता, खओवसमेण य कल्लाणबुद्धी पाडवादिणो गुणा संतावि तेसिं विपरीयगाहित्तणेणं उम्मत्तवयणमिव अप्पमाणं चेव, तम्हा उवसमिअखइअखओवसमिआ भावा सम्मद्दिहिणो चेव लब्भंति / परिणामिअभावक्कगं दुविहं अणाइ8 परिणामिओ भावो, आइ8 दुविहं- सादिपरिणामिएक्कगं &च अणाइपरिणामिएक्कगं च, तत्थ साइपरिणामिएक्कगं जहा कसायपरिणओ एवमादी, अणाइपरिणामिएक्कगं जहा जीवो जीवभावेण निच्चमेव परिणओ। एत्थ कयरेण एक्केण अहिगारो?, भद्दियायरिओवएसेण- संगहेक्कगेण दत्तिलायरिओवएसेण भावेक्कगेणं अहिगारो, दोण्णिवि एते आएसा अविरुद्धा। इति चूर्णिः /
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy