SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 13 // भावदशकं दश भावाः, ते च सान्निपातिकभावे स्वरूपतो भावनीयाः, अथ चैत (वैत) एव विवक्षया दशाध्ययनविशेषा प्रथममध्ययन इति, एष एवंभूतः खलु निक्षेपो न्यासो दशशब्दस्य बहुवचनान्तत्वाद्दशानां षड्विधो भवति, तत्र खलुशब्दोऽवधारणार्थः, एष एव द्रुमपुष्पिका, नियुक्तिः 11 प्रक्रान्तोपयोगीति, तुशब्दो विशेषणार्थः, किं विशिनष्टि?- नायंदशशब्दमात्रस्य, किन्तु तद्वाच्यस्यार्थस्यापीति गाथार्थः॥ दशवैकालिसाम्प्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिषयेदमाह कस्य काल शब्दस्यनि०- बाला किड्डा मंदा बला य पन्ना य हायणि पवंचा। पब्भार मम्मुही सायणी य दसमा उ कालदसा॥१०॥ निक्षेपः। बाला क्रीडा च मन्दा च बला (च) प्रज्ञा च हायिनी ईषत्प्रपञ्चा प्राग्भारा मृन्मुखी शायिनी तथा / एता हि दश दशा:-जन्त्ववस्थाविशेषलक्षणा भवन्ति / आसांच स्वरूपमिदमुक्तं पूर्वमुनिभिः जायमित्तस्स जंतुस्स, जा सा पढमिया दसा / ण तत्थ सुहदुक्खाई, बहुं जाणंति बालया॥१॥ बिइयं च दसं पत्तो, णाणाकिड्डाहिं किड्डइ / न तत्थ कामभोगेहिं, तिव्वा उप्पज्जई मई // 2 // तइयं च दसंह पत्तो, पंच कामगुणे नरो। समत्थो भुंजिउं भोए, जइ से अत्थि घरे धुवा // 3 // चउत्थी उ बला नाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसिउं, जइ होइ निरुवद्दवो // 4 // पंचमिं तु दसं पत्तो, आणुपुव्वीइ जो नरो / इच्छियत्थं विचिंतेइ, कुडुंब वाऽभिकंखई॥५॥छट्ठी उ हायणी नाम, जं नरो दसमस्सिओ। विरज्जइ य कामेसु, इंदिएसु य हायई॥६॥ सत्तमिं च दसं पत्तो, आणुपुव्वीइ जो नरो / निद्रुहइक Oजातमात्रस्य जन्तोर्या सा प्रथमा दशा। न तत्र सुखदुःखानि बहूनि जानन्ति बालकाः॥१॥ द्वितीयां च दशां प्राप्तो नानाक्रीडाभिः क्रीडते / न तत्र कामभोगेषुतीव्रोत्पद्यते मतिः॥ 2 // तृतीयां च दशां प्राप्तः पञ्च कामगुणान्नरः। समर्थो भोक्तुं भोगान् यदि तस्य (सन्ति) गृहे ध्रुवाः॥ 3 // चतुर्थी तु बला नाम यां नरो दशामाश्रितः। समर्थो बलं दर्शयितुं यदि भवति निरुपद्रवः // 4 // पञ्चमी तु दशां प्राप्त आनुपूर्व्या यो नरः / ईप्सितार्थं विचिन्तयति कुटुम्ब वाऽभिकासति // 5 // षष्ठी तु हायिनी नाम यां नरो दशामाश्रितः। विरज्यते च कामेभ्य इन्द्रियार्थेषु च हीयते // 6 // सप्तमी च दशां प्राप्त आनुपूर्व्या यो नरः / निष्ठीवति - // 13 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy