________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 330 // श्रुतभावभाषा। अत ऊर्द्ध वक्ष्ये चारित्र इति चारित्रविषयां भावभाषामिति गाथार्थः / / 281 // सप्तममध्ययन नि०- पढमबिइआ चरित्ते भासा दो चेव होंति नायव्वा / सचरित्तस्स उ भासा सच्चा मोसा उइअरस्स // 282 // वाक्यशुद्धिः, नियुक्तिः प्रथमद्वितीये सत्यामृषे चारित्र इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, स्वरूपमाह- सचरित्रस्य चारित्रपरिणामवतः, |282-285 तुशब्दात्तद्वृद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां हितत्वादिति / मृषा तु 'इतरस्य' अचारित्रस्य शुद्धि निक्षेपाः। तद्वृद्धिनिबन्धनभूता चेति गाथार्थः॥२८२॥ उक्तं वाक्यमधुना शुद्धिमाह नि०-णामंठवणासुद्धी दव्वसुद्धी अभावसुद्धी / एएसिंपत्तेअंपरूवणा होइ कायव्वा / / 283 // नामशुद्धिः स्थापनाशुद्धिर्द्रव्यशुद्धिश्च भावशुद्धिश्च, एतेषां नामशुद्ध्यादीनां प्रत्येकं प्ररूपणा भवति कर्तव्येति गाथार्थः॥ 283 // तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्यशुद्धिमाह नि०-तिविहा उदव्वसुद्धी तद्दव्वादेसओ पहाणे आतद्दव्वगमाएसो अणण्णमीसा हवइ सुद्धी॥२८४॥ त्रिविधा तु द्रव्यशुद्धिर्भवति तद्व्यत इति तद्दव्यशुद्धिः आदेशत इति आदेशद्रव्यशुद्धिः प्राधान्यतश्चे ति प्राधान्यद्रव्यशुद्धिश्च / तत्र तद्र्व्यशुद्धिः अनन्ये त्यनन्यद्रव्यशुद्धिः, यद्रव्यमन्येन द्रव्येण सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तद्र्व्यशुद्धिः, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, एतदुक्तं भवति- आदेशतो द्रव्यशुद्धिर्द्विविधा- अन्यत्वेनानन्यत्वेन च, अन्यत्वे यथा शुद्धवासा देवदत्तः, अनन्यत्वे शुद्धदन्त इति गाथार्थः / / 284 // प्राधान्यद्रव्यशुद्धिमाह 8 // 330 // नि०- वण्णरसगंधफासे समणुण्णा सा पहाणओ सुद्धी। तत्थ उसुक्किल महुरा उसंमया चेव उक्कोसा // 285 // वर्णरसगन्धस्पर्शेषु या मनोज्ञता- सामान्येन कमनीयता अथवा मनोज्ञता- यथाभिप्रायमनुकूलता सा प्राधान्यतः शुद्धिरुच्यते,