SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 317 // षष्ठमध्ययनं महाचारकथा, सूत्रम् 46-49 अकल्प्य पिण्डः। चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः॥४४॥ यस्मादेवं तम्ह'त्ति सूत्रम्, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रसकायसमारम्भं तेन तेन विधिना यावज्जीवया यावज्जीवमेव वर्जयेदिति सूत्रार्थः॥४५॥ जाईचत्तारि भुजाई, इसिणाऽऽहारमाइणि / ताई तु विवजंतो, संजमं अणुपालए। सूत्रम् 46 // पिंडं सिजंच वत्थं च, चउत्थं पायमेव य / अकप्पिन इच्छिज्जा, पडिगाहिज कम्पिअं॥ सूत्रम् 47 // जे निआगंममायंति, कीअमुद्देसिआहडं। वहं ते समणुजाणंति, इअउत्तं महेसिणा।।सूत्रम् 48 // तम्हा असणपाणाई,कीअमुद्देसिआहडं। वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो॥सूत्रम् 49 // उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः यथोक्तं-'अकप्पो गिहिभायण'मित्यादि, तत्राकल्पो द्विविधः-शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च, तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनियुक्त्यादिनाऽऽनीतमाहारादिन कल्पत इति, उक्तंच-अणहीआ खलु जेणं पिंडेसणसेजवत्थपाएसा / तेणाणियाणि जतिणो कप्पंतिण पिंडमाईणि // 1 // उउबद्धमि न अणला वासावासे उ दोऽवि णो सेहा / दिक्खिजंती पायं ठवणाकप्पो इमो होइ // 2 // अकल्पस्थापनाकल्पमाह-'जाईति सूत्रम्, यानि चत्वारि अभोज्यानि संयमापकारित्वेनाकल्पनीयानि ऋषीणांसाधूनां आहारादीनि आहारशय्यावस्त्रपात्राणि तानि तु विधिना वर्जयन् संयम सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः॥ 46 // एतदेव स्पष्टयति-'पिंड'न्ति सूत्रम्, पिण्डं शय्यां च वस्त्रं च O अनधीताः खलु येन पिण्डैषणाशय्यावस्त्रपात्रैषणाः। तेनानीतानि यतेः न कल्पन्ते पिण्डादीनि // 1 // ऋतुबद्धे नानलाः वर्षावासे तु द्वयेऽपि न शैक्षकाः। दीक्ष्यन्ते प्रायः स्थापनाकल्पोऽयं भवति // 2 // // 317 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy