________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 316 // 40-45 दति समारम्भ परिहरन्नाह-'जंपि'त्ति सूत्रम्, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनम्, अमीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते / षष्ठमध्ययन वातमुदीरयन्ति अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः॥ 38 // महाचारकथा, सूत्रम् यत एवं सुसाधुवर्जितोऽनिलसमारम्भः, तम्ह त्ति सूत्रम्, व्याख्या पूर्ववत् // 39 // उक्तो दशमस्थानविधिः, इदानीमेकादशमाश्रित्य उच्यते इति वनस्पति त्रसकाय वणस्सईन हिंसंति, मणसा वयसा कायसा / तिविहेण करणजोएणं, संजया सुसमाहिआ॥सूत्रम् 40 // वणस्सई विहिंसंतो, हिंसई अतयस्सिए। तसे अविविहे पाणे, चक्खुसे अअचक्खुसे॥सूत्रम् 41 // वर्जनविधिः। तम्हा एअंविआणित्ता, दोसंदुग्गइवडणं / वणस्सइसमारंभ, जावजीवाइ वजए।सूत्रम् 42 // तसकायं न हिंसंति, मणसा वयसा कायसा।तिविहेण करणजोएणं, संजया सुसमाहिआ॥सूत्रम् 43 // तसकायं विहिंसंतो, हिंसई उ तयस्सिए। तसे अविविहे पाणे, चक्खुसे अ अचक्खुसे॥ सूत्रम् 44 // तम्हा एअंविआणित्ता, दोसं दुग्गइववणं / तसकायसमारंभं, जावजीवाइ वजए।सूत्रम् 45 // वणस्सइइत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयम्, ततश्चैकादशस्थानविधिरप्युक्त एव // 40-41-42 // साम्प्रतं द्वादशस्थानविधिरुच्यते-'तसकाय'ति सूत्रम्, त्रसकायं द्वीन्द्रियादिरूपंन हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन- तदहितचिन्तनादिना त्रिविधेन करणयोगेन मनःप्रभृतिभिः करणादिना प्रकारेण संयताः साधवः सुसमाहिताः उद्युक्ता इति सूत्रार्थः / / 43 // // 316 // तत्रैव हिंसादोषमाह-'तसकाय'ति सूत्रम्, त्रसकायं विहिंसन् आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान् सान् विविधांश्च प्राणिनः- तदन्यद्वीन्द्रियादीन्, चशब्दात्स्थावरांश्च पृथिव्यादीन्, चाक्षुषानचाक्षुषांश्च /