SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 306 // षष्ठमध्ययन महाचारकथा, नियुक्तिः 265-266 कामनिक्षेपाः कामस्य भेदाः / सूत्रम् नि०-धम्मस्स फलं मोक्खो सासयमउलं सिवं अणाबाहं। तमभिप्पेया साहू तम्हा धम्मत्थकाम त्ति // 265 // धर्मस्य निरतिचारस्य फलं मोक्षो निर्वाणम्, किंविशिष्टमित्याह- शाश्वतं नित्यं अतुलं अनन्यतुलं शिवं पवित्रं अनाबाधं बाधावर्जितमेतदेवार्थः तं धर्मार्थं मोक्षमभिप्रेताः- कामयन्तः साधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः // 265 // एतदेव दृढयन्नाह नि०- परलोगु मुत्तिमग्गो नत्थि हु मोक्खो त्ति बिंति अविहिन्नू / सो अत्थि अवितहो जिणमयंमि पवरो न अन्नत्थ / / 266 // परलोको जन्मान्तरलक्षणो मुक्तिमार्गो ज्ञानदर्शनचारित्राणि नास्त्येव मोक्षः सर्वकर्मक्षयलक्षणः इति एवं ब्रुवते अविधिज्ञा न्यायमार्गाप्रवेदिनः, अत्रोत्तरं- स परलोकादिः अस्त्येव अवितथः सत्यो जिनमते वीतरागवचने, प्रवरः पूर्वापराविरोधेन, नान्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः ॥२६६॥व्याख्याता काचित्सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरावसरः, अस्य चायमभिसंबन्धः- इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह‘णण्णत्थ'त्ति सूत्रम्, न अन्यत्र कपिलादिमते ईदृशंउक्तमाचारगोचरं वस्तु यत् लोकेप्राणिलोके परमदुश्चरं अत्यन्तदुष्करमित्यर्थः, ईदृशं च विपुलस्थानभाजिनः विपुलस्थानं- विपुलमोक्षहेतुत्वात् संयमस्थानं तद्भजते- सेवते तच्छीलश्च यस्तस्य, न भूतं न भविष्यति अन्यत्र जिनमतादिति सूत्रार्थः॥५॥ सखुड्डगविअत्ताणं, वाहिआणं च जे गुणा / अखंडफुडिआ कायव्वा, तं सुणेह जहा तहा। सूत्रम् 6 // दस अट्ठ य ठाणाई, जाईबालोऽवरज्झइ। तत्थ अन्नयरे ठाणे, निग्गंथत्ताउ भस्सइ॥सूत्रम् // एतदेव संभावयन्नाह-'सखुड्ड'त्ति सूत्रम्, सह क्षुल्लकैः- द्रव्यभावबालैर्ये वर्त्तन्ते ते व्यक्ता- द्रव्यभाववृद्धास्तेषां सक्षुल्लक // 306 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy