SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 304 // नानाविधोपकरणं ताम्रकलशकडिल्लादि जातितः अनेकविधं व्यक्तितः कुप्यलक्षणं भवति / एषः अनन्तरोदितोऽर्थो भणित षष्ठमध्ययनं उक्तः षड्विधः, चतुःषष्टिभेदस्तु ओघविभागाभ्यां प्रकृतोपयोगो द्रव्यार्थ इति गाथार्थः / / 258 // उक्तोऽर्थः, साम्प्रतं काममाह- महाचारकथा, नियुक्तिः नि०- कामो चउवीसविहो संपत्तो खलु तहा असंपत्तो। संपत्तो चउदसहा दसहा पुण होअसंपत्तो॥२५९॥ 251-261 कामश्चतुर्विंशतिविधः ओघतः, संप्राप्तः खलु तथा असंप्राप्तो वक्ष्यमाणस्वरूपः, संप्राप्तःचतुर्दशधा- चतुर्दशप्रकारः, दशधा कामनिक्षेपाः कामस्य पुनर्भवत्यसंप्राप्त इति गाथासमासार्थः॥२५९॥ व्यासार्थं त्वाह, तत्राप्यल्पतरवक्तव्यत्वादसंप्राप्तमाह भेदाः / नि०- तत्थ असंपत्तो अत्थो१चिंता र तह सद्ध ३संसरणमेव 4 / विक्कवय 5 लज्जनासो ६पमाय 7 उम्माय 8 तब्भावो९॥२६०॥ तत्रासंप्राप्तोऽयं कामः, अर्थे ति अर्थनमर्थः अदृष्टेऽपि विलयादौ, श्रुत्वा तदभिप्रायमात्रमित्यर्थः, तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता, तथा श्रद्धा- तत्संगमाभिलाषः, संस्मरणमेव-संकल्पिकतद्रूपस्यालेख्यादिदर्शनम्, वियोगतः पुनः पुनरतिविक्लवता- तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता, लज्जानाशो- गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम्, प्रमादःतदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम्, उन्मादो-नष्टचित्ततया आलजालभाषणम्, तद्भावना-स्तम्भादीनामपि तद्बुद्ध्याऽऽलिङ्गनादिचेष्टेति गाथार्थः // 260 // नि०- मरणं 10 च होइ दसमो संपत्तंपिअसमासओवोच्छं। दिट्ठीए संपाओ१ दिट्ठीसेवा य संभासो 2 // 261 // मरणं च-शोकाद्यतिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः। संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुनः संपातः स्त्रीणां कुचाद्यवलोकनं दृष्टिसेवा च- भावसारं तद्दष्टेष्टिमेलनम्, संभाषणं- उचितकाले स्मरकथाभिर्जल्प इति / गाथार्थः / / 261 // // 304 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy