SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 8 // प्रथममध्ययन द्रुमपुष्पिका, नियुक्तिः 4-5 पृथक्त्वानुयोगाधिकारश्वरणकरणानुयोगस्य च निक्षेपादिद्वाराणि। दोढुं / खीरस्स कओ पसवो? जइवि य बहुखीरदा सा उ॥३॥ बितिएऽवि णत्थि खीरं थोवं तह विजए व तइएवि। अत्थि चउत्थे खीर एसुवमा आयरियसीसे॥४॥ गोणिसरिच्छो उ गुरू दोहा इव साहुणो समक्खाया। खीरं अत्थपवित्ती नत्थि तहिं पढमबितिएसु॥५॥ अहवा अणिच्छमाणं अवि किंचि उ जोगिणो पवत्तंति। तइए सारंतमी होज पवित्ती गुणित्ते वा॥६॥ अपमाई जत्थ गुरू सीसाविय विणयगहणसंजुत्ता। धणियं तत्थ पवित्ती खीरस्सव चरिमभंगमि // 7 // केण त्ति केनानुयोगः कर्त्तव्य इति वक्तव्यम्, तत्र या इत्थंभूत आचार्यस्तेन कर्त्तव्यः, तद्यथा देसकुलजाइरूवी संघयणधिइजुओअणासंसी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को॥ 1 // जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू / आसन्नलद्धपइभो णाणाविहदेसभासन्नू // 2 // पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू। आहरणहेउकारणणयनिउणो गाहणाकुसलो॥३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ जुग्गो पवयणसारं परिकहेउं // 4 // आसामर्थः कल्पादवसेयः, प्राथमिकदशकालिकव्याख्याने तु लेशत उच्यते आर्यदेशोत्पन्नः सुखावबोधवाक्यो भवतीति देशग्रहणम्, पैतृकं कुलं विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जातिः, तत्सम्पन्नो विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति, संहननधृतियुक्तो व्याख्यानतपोऽनुष्ठानादिषु न खेदं याति, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्क्षति, अविकत्थनो बहुभाषी न भवति, अमायी न शाठ्येन शिष्यान् वाहयति, स्थिरपरिपाटी स्थिरपरिचितग्रन्थस्य सूत्रं न गलति, गृहीतवाक्योऽप्रतिघातवचनो भवति, = दोग्धुम् / क्षीरस्य कुतः प्रसवो यद्यपि बहु क्षीरदा सा तु ? // 3 // द्वितीयेऽपि नास्ति क्षीरं स्तोकं तथा विद्यते भवेत् वा तृतीयेऽपि। अस्ति चतुर्थे क्षीरमेषोपमा चार्यशिष्ययोः / / 4 / / गोसदृशस्तु गुरुर्दोग्धेव साधवः समाख्याताः। क्षीरमर्थप्रवृत्तिर्नास्ति तत्र प्रथमद्वितीययोः॥ 5 // अथवा अनिच्छन्तमपि किञ्चित्तु योगिनः प्रवर्त्तयन्ति / तृतीये सारयति भवेत् प्रवृत्तिर्गुणित्वे वा // 6 // अप्रमादी यत्र गुरुः शिष्या अपि च विनयग्रहणसंयुक्ताः। बाढं तत्र प्रवृत्तिः क्षीरस्येव चरमभङ्गे // 7 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy