________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 7 // प्रथममध्ययनं द्रुमपुष्पिका, नियुक्तिः नि०- अपुहुत्तपुहुत्ताइं निद्दिसिउं एत्थ होइ अहिगारो। चरणकरणाणुओगेण तस्स दारा इमे हुंति // 4 // __ अपृथक्त्वपृथक्त्वे लेशतो निर्दिष्टस्वरूपे निर्दिश्य, अत्र प्रक्रमे भवत्यधिकारः, केन?- चरणकरणानुयोगेन तस्य चरणकरणानुयोगस्य द्वाराणि प्रवेशमुखानि अमूनि वक्ष्यमाणलक्षणानि भवन्तीति गाथार्थः॥ नि०- निक्खेवगट्ठनिरुत्तविही पवित्तीय केण वा कस्स?। तद्दारभेयलक्खण तयरिहपरिसा य सुत्तत्थो॥५॥ अस्याः प्रपञ्चार्थ आवश्यकविशेषविवरणादवसेयः, स्थानाशून्यार्थं तुसंक्षेपार्थः प्रतिपाद्यत इति, णिक्खेव त्ति अनुयोगस्य निक्षेपः कार्यः, तद्यथा- नामानुयोग इत्यादि, एगट्ठत्ति तस्यै, तद्यथा- अनुयोगो नियोग इत्यादि, निरुत्त त्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोग अनुरूपो वा योग इत्यादि, विहि त्ति तस्यैव विधिर्वक्तव्यो, वक्तुः श्रोतुश्च, तत्र वक्तुः सुत्तत्थो खलु पढमो बीओ णिज्जुत्तिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुओगे॥१॥श्रोतुश्चायं मूर्य हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा / तत्तो पसंगपारायणं च परिनिट्ठ सत्तमए॥१॥ पवित्ती यत्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, साचतुर्भङ्गानुसारेण विज्ञेयां, उक्तं च णिच्चं गुरू पमाई सीसा य गुरू ण सीसगा तह य। अपमाइ गुरू सीसा पमाइणो दोवि अपमाई॥१॥ पढमे नत्थि पवित्ती बीए तइए य णत्थि थोवं वा। अत्थि चउत्थि पवित्ती एत्थं गोणीऍ दिट्टतो॥२॥ अप्पण्हुया उगोणी णेव य दोद्धा समुज्जओ सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रितो भणितः / तृतीयश्च निरवशेष एष विधिर्भवति अनुयोगे // 1 // ॐ मूकं हुङ्कार वा बाढंकारं प्रतिपृच्छा विमर्शः। ततः प्रसङ्गपारायणं परिनिष्ठा च सप्तमके ॥१॥नित्यं गुरुः प्रमादी शिष्या गुरुः न शिष्यास्तथा / अप्रमादी गुरुः शिष्याः प्रमादिनो द्वयेऽप्यप्रमादिनः॥१॥ प्रथमे नास्ति प्रवृत्तिद्धितीये तृतीये च नास्ति स्तोका वा / अस्ति चतुर्थे प्रवृत्तिरत्र गोदृष्टान्तः।। 2 / / अप्रस्नुता गौर्नैव च दोग्धा समुद्यतो, पृथक्त्वानुयोगाधिकारश्वरणकरणानुयोगस्य च निक्षेपादिद्वाराणि। // 7 //