________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 288 // 4-13 समणं माहणं वावि, किविणं वा वणीमगं / उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजए।सूत्रम् 10 // पञ्चचममध्ययन तमइक्कमित्तु न पविसे, नवि चिट्टे चक्खुगोअरे / एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए।सूत्रम् 11 // पिण्डैषणा, द्वितीयोद्देशकः वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। अप्पत्तिअंसिआ हुज्जा, लहुत्तं पवयणस्स वा ॥सूत्रम् 12 // सूत्रम् पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए। उवसंकमिज भत्तट्ठा, पाणट्ठाए व संजए। सूत्रम् 13 // असंस्तरणे कालेणं ति सूत्रम्, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन निष्क्रामे भिक्षुर्वसतेर्भिक्षायै, कालेन चोचितेनैव पुनर्भिक्षाचर्या यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत् निवर्तेत। भणिअंच-खेत्तं कालो भायणं तिन्निवि पहुप्पंति हिंडउत्ति अट्ठ कालादिभंगा।अकालंच वर्जयित्वा येन स्वाध्यायादिन संभाव्यते सखल्वकालस्तमपास्य काले कालं समाचरेदिति सर्वयोगोपसंग्रहार्थं | यतना। निगमनम्, भिक्षावेलायां भिक्षां समाचरेत्, स्वाध्यायादिवेलायां स्वाध्यायादीनीति, उक्तं च- जोगो जोगो जिणसासणंमी त्यादि, इति सूत्रार्थः॥ 4 // अकालचरणे दोषमाह- अकाले त्ति सूत्रम्, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित् साधुना प्राप्ता भिक्षा न वेत्यभिहितः सन्नेवं ब्रूयात्- कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा?, स तेनोच्यते- अकाले चरसि भिक्षो! 8 प्रमादात्स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो न वेति, अकालचरणेनात्मानं च ग्लपयसि दीर्घाटनन्यूनोदरभावेन, संनिवेशं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति सूत्रार्थः॥५॥यस्मादयं दोषः संभाव्यते तस्मादकालाटनं न कुर्यादिति / सतित्ति सूत्रम्, सति विद्यमाने काले भिक्षासमये चरेद्भिक्षुः, अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालो- // 28 // ऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तस्मिन्, 'चरेद्भिक्षुः' भिक्षार्थं यायात्, कुर्यात् पुरुषकारम्, जवाबले सति ®भणितं च- क्षेत्र कालो भाजनं त्रीण्यपि प्रभवन्ति हिण्डमानस्येत्यष्टौ भङ्गाः / ॐ योगो योगो जिनशासने। 888