SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 286 // पञ्चचममध्ययन पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् निरवशेष अशनाऽऽज्ञा उत्सृजननिषेधश्च। बहवे कप्पडियादयो आगया, पुच्छिज्जंति-तुम्हे केण भुंजह?, अन्नो भणइ- अहं मुहेण भुंजामि, अन्नो-अहं पाएहिं, अन्नो- अहं हत्थेहिं, अन्नो-अहं लोगाणुग्गहेण, चेल्लगो भणइ- अहं मुहियाए / रण्णा पुच्छि अं- कहं चिअ?, एगेण कहिअं- अहं कहगो अओ मुहेण, अण्णेण भणिअं- अहं लेहवाहगो अओ पाएहिं, अण्णेण भणिअं- अहं लेहगो अओ हत्थेहिं, भिक्खुणा भणिअं-अहं पव्वइओअओलोगाणुग्गहेण, चेल्लएण भणिअं-अहं संजायसंसारविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्ति काऊण आयरियसमीवं गओ, पडिबुद्धो पव्वइओ य / एसो मुहाजीवित्ति सूत्रार्थः // 10 // प्रथमोद्देशकः समाप्तः॥ ॥पञ्चमाध्ययने द्वितीयोद्देशकः॥ पडिग्गहं संलिहिताणं, लेवमायाए संजए। दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए। सूत्रम् 1 // पिण्डैषणायाः प्रथमोद्देशके प्रक्रान्तोपयोगि यन्त्रोक्तं तदाह-'पडिग्गहंति सूत्रम्, प्रतिग्रहंभाजनं संलिख्य प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया अलेपं संलिह्य संयतःसाधुः दुर्गन्धि वा सुगन्धि वा भोजनजातम्, गन्धग्रहणं रसाधुपलक्षणम्, सर्वं निरवशेषं भुञ्जीत अश्नीयात् नोज्झेत् नोत्सृजेत् किञ्चिदपि, मा भूत्संयमविराधना। अस्यैवार्थस्य गरीयस्त्वख्यापनाय बहवः कार्पटिकादय आगताः, पृच्छ्यन्ते- यूयं केन भुग्ध्वम्?, अन्यो भणति- अहं मुखेन भुञ्ज, अन्यः- अहं पादाभ्याम्, अन्यः- अहं हस्ताभ्याम्, अन्यःअहं लोकानुग्रहेण, क्षलको भणति- अहं मुधिकया। राज्ञा पृष्ट- कथमेव?, एकेन कथितं- अहं कथकः अतो मुखेन, अन्येन भणितं- अहं लेखवाहक अतः पादाभ्याम्, अन्येन भणितं- अहं लेखकोऽतो हस्ताभ्याम्, अन्येन भणितं- अहं भिक्षुरतो लोकानुग्रहेण, क्षुल्लकेन भणितं- अहं संजातसंसारवैराग्योऽतो मुधिकया। तदा स राजा एष धर्म इतिकृत्वाऽऽचार्यसमीपं गतः, प्रतिबुद्धः प्रव्रजितश्च, एष मुधाजीवीति / // 286 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy