________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 285 // पञ्चचममध्ययनं पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 97-100 भोज्यमधिकृत्य विधिः। त्वेवं भावयेत्- यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति / एवं मुधालब्धं कोण्टलादिव्यतिरेकेण प्राप्त मुधाजीवी सर्वथा अनिदानजीवी, जात्याद्यनाजीवक इत्यन्ये, भुञ्जीत दोषवर्जितं संयोजनादिरहितमिति सूत्रार्थः॥ 99 // एतद्दुरापमिति दर्शयति-‘दुल्लह'त्ति, दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधचेल्लकवत्। अमीषां फलमाह- मुधादातारो मुधाजीविनश्च द्वावप्येतौ गच्छतः सुगघुि सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुषप्रत्यागमनपरम्परया ब्रवीमीति पूर्ववत् / अत्र भागवतोदाहरणम्- जहा एगो परिव्वायगो सो एगंभागवयं उवढिओ, अहं तव गिहे वरिसारत्तं करेमि, मम उदंतं वहाहि, तेण भणिओ- जइ मम उदंतं न वहसि, एवं हवउ त्ति / सो से भागवओ सेजभत्तपाणादिणा उदंतं वहति / अन्नया य तस्स घोडओ चोरेहिं हिओ, अतिप्पभायंतिकाऊण जालीए बद्धो, सो अ परिवायगो तलाए ण्हायओगओ, तेण सो घोडओ दिट्ठो, आगंतुंभणइ-मम पाणीयतडे पोत्ती विस्सरिया, गोहो विसज्जिओ, तेण घोडओ दिट्ठो, आगंतुं कहियं, तेण भागवएण णायं, जहा- परिव्वायगेण कहियं / तेण परिव्वायगो भण्णति- जाहि, णाहं तव णिव्विलृ उदंतं वहामि, णिव्विटुं अप्पफलं भवति / एरिसो मुधादाई। मुधाजीविंमि उदाहरणं- एक्को राया धम्म परिक्खई, को धम्मो?, जो अणिव्विटुं भुंजइ त्ति, तो तं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देइ, तत्थ O यथैकः परिव्राजकः, स एक भागवतमुपस्थितः, अहं तव गृहे वर्षारात्रं करोमि ममोदन्तं वह, तेन भणितः- यदि ममोदन्तं न वहसि, एवं भवत्विति, स भागवतस्तस्मै शय्याभक्तपानादिनोदन्तं वहति / अन्यदा च तस्य घोटकश्चौरैर्हतः, अतिप्रभातमितिकृत्वा जाल्यां बद्धः, स च परिव्राजकस्तटाके स्नातुं गतः, तेन स 8 घोटको दृष्टः, आगत्य भणति- मम पोतिका पानीयतटे विस्मृता, कर्मकरो विसृष्टः, तेन घोटको दृष्टः, आगत्य कथितम् / तेन भागवतेन ज्ञातम्, यथा- परिव्राजकेन कथितम् / तेन परिव्राजको भण्यते- याहि, नाहं तव निर्विष्ट (ससेव) उदन्तं वहामि, निर्विष्टमल्पफलं भवति / ईदृशो मुधादायी। मुधाजीविन्युदाहरणम्- एको राजा धर्म परीक्षते, को धर्म:?, योऽनिर्विष्टं भुङ्क्ते इति, ततस्तत् परीक्षे इतिकृत्वा मनुष्याः संदिष्टाः, राजा मोदकान् ददाति, तत्र, N वितन ज्ञातम्, यथा- परिव्राजकेन8॥२८५॥