________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 284 // अरसं विरसं वावि, सूइअंवा असूइअं। उल्लं वा जइ वा सुक्कं, मंथुकुम्मासभोअणं॥सूत्रम् 98 // पञ्चचममध्ययन उप्पण्णं नाइहीलिज्जा, अप्पं वा बहु फासुअं। मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवजिअं॥सूत्रम् 99 // पिण्डैषणा, प्रथमोद्देशकः दुल्लहा उ मुहादाई, मुहाजीवीविदुल्लहा / मुहादाई मुहाजीवी, दोऽवि गच्छंति सुग्गई।सूत्रम् 100 // सूत्रम् त्तिबेमि // पिंडेसणाए पढमो उद्देसो समत्तो॥१॥ 97-100 भोज्यमधिभोज्यमधिकृत्य विशेषमाह-'तित्तगं व'त्ति सूत्रम्, तिक्तकं वा एलुकवालुङ्कादि, कटुकं वा आर्द्रकतीमनादि, कषायं कृत्य विधिः। वल्लादि, अम्लं तक्रारनालादि, मधुरं क्षीरमध्वादि, लवणं वा प्रकृतिक्षारं तथाविधं शाकादिलवणोत्कटं वाऽन्यत्, एतत्तिक्तादि लब्धं आगमोक्तेन विधिना प्राप्तं अन्यार्थं अक्षोपाङ्गन्यायेन परमार्थतो मोक्षार्थं प्रयुक्तं तत्साधकमितिकृत्वा मधुघृतमिव च। भुञ्जीत संयतः, न वर्णाद्यर्थम्, अथवा मधुघृतमिव ‘णो वामाओ हणुआओ दाहिणं हणुअं संचारेज'त्ति सूत्रार्थः // 97 // किंच- अरसं ति सूत्रम्, अरसं- असंप्राप्तरसं हिङ्ग्वादिभिरसंस्कृतमित्यर्थः, विरसं वापि विगतरसमतिपुराणौदनादि सूचित व्यञ्जनादियुक्तं असूचितं वा तद्रहितं वा, कथयित्वा अकथयित्वा वा दत्तमित्यन्ये, आर्दै प्रचुरव्यञ्जनम्, यदिवा शुष्क स्तोकव्यञ्जनं वा, किं तदित्याह- मन्थुकुल्माषभोजनं मन्थु- बदरचूर्णादि कुल्माषा:- सिद्धमाषाः, यवमाषा इत्यन्ये इति सूत्रार्थः॥९८॥ एतद्भोजनं किमित्याह-'उप्पण्णं ति सूत्रम्, उत्पन्नं विधिना प्राप्तं नातिहीलयेत् सर्वथा न निन्देत्, अल्पमेतन्न। देहपूरकमिति किमनेन?, बहु वा असारप्रायमिति, वाशब्दस्य व्यवहितः संबन्धः, किंविशिष्टं तदित्याह- प्रासुकं प्रगतासु निर्जीवमित्यर्थः, अन्ये तु व्याचक्षते- अल्पं वा, वाशब्दाद्विरसादि वा, बहुप्रासुकं- सर्वथा शुद्धं नातिहीलयेदिति, अपि (r) द्रवत्वात् यथा शीघ्रं जेगिल्यते तथा / (c) न वामाद्धनुनो दक्षिणं हनु संचारयेत् /