________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 283 // इत्यादि सूत्रं पठित्वा व्युत्सृष्टः कायोत्सर्गस्थश्चिन्तयेदिदं-वक्ष्यमाणलक्षणमिति सूत्रार्थः // 91 // अहो जिणेहि सूत्रम्, अहो , पञ्चचममध्ययन विस्मये जिनैः तीर्थकरैः असावद्या अपापा वृत्तिः वर्तनासाधूनांदर्शिता देशिता वा मोक्षसाधनहेतोः सम्यग्दर्शनज्ञानचारित्रसाधनस्य पिण्डैषणा, प्रथमोद्देशकः साधुदेहस्य धारणाय संधारणार्थमिति सूत्रार्थः॥९२।। ततश्च- णमोक्कारेण'त्ति सूत्रम्, नमस्कारेण पारयित्वा 'नमो अरिहंताण' सूत्रम् 97 मित्यनेन, कृत्वा जिनसंस्तवं लोगस्सुजोअगरे' इत्यादिरूपम्, ततो न यदि पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युप- भोज्यमधि कृत्य विधिः। जीवकस्तमेव कुर्यात् यावदन्य आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् क्षणं स्तोककालं मुनिरिति सूत्रार्थः॥ 93 // 'वीसमंत'त्ति सूत्रम्, विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, हितं कल्याणप्रापकमर्थं- वक्ष्यमाणम्, किंविशिष्टः सन्?- भावलाभेन-निर्जरादिनाऽर्थोऽस्येति लाभार्थिकः, यदि मे मम अनुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति सूत्रार्थः॥९४॥ एवं संचिन्त्योचितवेलायामाचार्यमामन्त्रयेद्, यदि गृह्णाति शोभनम्, नो चेद्वक्तव्योऽसौ भगवन्! देहि केभ्योऽप्यतो यद्दातव्यम्, ततो यदि ददाति सुन्दरम्, अथ भणति त्वमेव प्रयच्छ, अत्रान्तरेसाहवोत्ति सूत्रम्, साधूंस्ततो गुर्वनुज्ञातः सन् चिअत्तेणं ति मनःप्रणिधानेन निमन्त्रयेत् यथाक्रमं यथारत्नाधिकतया, ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये, यदि तत्र केचन धर्मबान्धवाः इच्छेयुः अभ्युपगच्छेयुस्ततस्तैः सार्धं भुञ्जीत उचितसंविभागदानेनेति सूत्रार्थः / / 94-95 // अह कोइ'त्तिसूत्रम्, अथ कश्चिन्नेच्छेत् साधुस्ततो भुञ्जीत एकको रागादिरहित इति, कथं भुञ्जीतेत्यत्राहआलोके भाजनेमक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः साधुः प्रव्रजितः यतंप्रयत्नेन तत्रोपयुक्तः अपरिशाटं हस्तमुखाभ्यामनुज्झन् इति सूत्रार्थः॥९६॥ तित्तगंव कडुअंव कसायं, अंबिलं व महुरं लवणं वा / एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज्ज संजए। सूत्रम् 97 // // 283 //