________________ 1888888888 श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 282 // वसति वीसमंतो इमं चिंते, हियमद्वंलाभमस्सिओ। जइ मे अणुग्गहं कुजा, साहू हुन्जामि तारिओ॥सूत्रम् 94 // पञ्चचममध्ययनं साहवो तो चिअत्तेणं, निमंतिज जहक्कम / जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए।सूत्रम् 15 // पिण्डैषणा, प्रथमोद्देशकः अह कोइ न इच्छिज्जा, तओ भुंजिज्ज एक्कओ। आलोए भायणे साहू, जयं अप्परिसाडियं // सूत्रम् 96 // सूत्रम् वसतिमधिकृत्य भोजनविधिमाह-'सिआ य'त्ति सूत्रम्, स्यात् कदाचित् तदन्यकारणाभावे सति भिक्षुरिच्छेत् शय्यां 87-96 वसतिमागम्य परिभोक्तुम्, तत्रायं विधिः- सह पिण्डपातेन-विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेवोन्दुकं मधिकृत्य स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः // 87 // तत ऊर्ध्व 'विणएण'त्ति सूत्रम्, विशोध्य पिण्डं भोजनविधिः। बहिः विनयेन नैषेधिकीनमःक्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः मुनिः, गुरुसमीप इत्यर्थः, ईर्यापथिकामादाय 'इच्छामि पडिक्कमिउं इरियावहियाए' इत्यादि पठित्वा सूत्रम्, आगतश्च गुरुसमीपं प्रतिक्रामेत्-8 कायोत्सर्ग कुर्यादिति सूत्रार्थः॥८८॥ आभोइत्ताण'त्ति सूत्रम्, तत्र कायोत्सर्गे आभोगयित्वा ज्ञात्वा निःशेषमतिचारं यथाक्रम परिपाट्या, वेत्याह- गमनागमनयोश्चैव गमने गच्छत आगमन आगच्छतो योऽतिचारः, तथा भक्तपानयोश्च भक्ते पाने च योऽतिचारः तं संयतः साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः॥ 89 // विधिनोत्सारिते चैतस्मिन् ‘उज्जुप्पन्न' त्ति सूत्रम्, ऋजुप्रज्ञः अकुटिलमतिः सर्वत्र अनुद्विग्नः क्षुदादिजयात्प्रशान्तः अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोर्निवेदयेदिति भावः, यद् अशनादि यथा येन प्रकारेण हस्तदा (धाव)नादिना गृहीतं भवेदिति सूत्रार्थः॥ // 282 // 190 // तदनु च 'न संमं ति सूत्रम्, न सम्यगालोचितं भवेत् सूक्ष्मं अज्ञानात्- अनाभोगेनाननुस्मरणाद्वा, पूर्वं पश्चाद्वा यत्कृतम्, पुरःकर्म पश्चात्कर्म वेत्यर्थः, पुनः आलोचनोत्तरकालं प्रतिक्रामेत् तस्य सूक्ष्मातिचारस्य इच्छामि पडिक्कमिउंगोअरचरिआए, gger:088