SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् | // 279 // जं जाणेज चिराधोयं, मईए दंसणेण वा / पडिपुच्छिऊण सुच्चा वा, जंच निस्संकिअं भवे // सूत्रम् 76 // पञ्चचममध्ययन अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए। अह संकियं भविजा, आसाइत्ताण रोअए। सूत्रम् 77 // पिण्डैषणा, प्रथमोद्देशकः थोवमासायणट्ठाए, हत्थगंमि दलाहि मे।मा मे अचंबिलं पूअं, नालं तण्हं विणित्तए // सूत्रम् 78 // सूत्रम् तंच अचंबिलं पूर्य, नालं तण्हं विणित्तए। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं। सूत्रम् 79 // 75-81 पानतंच होज अकामेण, विमणेणं पडिच्छि। तं अप्पणा न पिबे, नोवि अन्नस्स दावए।सूत्रम् 80 // ग्रहणविधिः। एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ। जयं परिहविज्जा, परिठ्ठप्प पडिक्कमे // सूत्रम् 81 // उक्तोऽशनविधिः, साम्प्रतं पानविधिमाह- तहेव त्ति सूत्रम्, तथैव यथाशनमुच्चावचं तथा पानं उच्च वर्णाद्युपेतं द्राक्षापानादि अवचं वर्णादिहीनं पूत्यारनालादि अथवा वारकधावनं गुडघटधावनमित्यर्थः, संस्वेदजं पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः, तन्दुलोदकं अट्ठिकरकं अधुनाधौत अपरिणतं विवर्जयेदिति सूत्रार्थः // 75 // अत्रैव विधिमाह-'जंजाणिज्ज'त्ति सूत्रम्, यत्तन्दुलोदकं जानीयात् विद्याच्चिरधौतम्, कथं जानीयादित्यत आह- मत्या दर्शनेन वा, मत्या तद्हणादिकर्मजया दर्शनेन वा वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः, तदप्येवंभूतं कियती वेलाऽस्य धौतस्येति / पृष्ट्वा गृहस्थम्, श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचनं यच्चे'ति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदकं / तत्प्रतिगृह्णीयादिति, विशेषः पिण्डनिर्युक्तावुक्त इति सूत्रार्थः॥७६॥ उष्णोदकादिविधिमाह- अजीवं ति सूत्रम्, उष्णोदकम-2 जीवं परिणतं ज्ञात्वा त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः, अथ शङ्कितं भवेत् तत आस्वाद्य रोचयेद् विनिश्चयं कुर्यादिति सूत्रार्थः // 77 // तच्चैवं // 279 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy