SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 278 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 71-74 कन्दादिप्रतिषेधः। सूत्रम् 75 पानग्रहणविधिः। तहेव सत्तुचुन्नाई, कोलचुन्नाई आवणे। सक्कुलिं फाणिअंपूअं, अन्नं वावि तहाविहं। सूत्रम् 71 / / विक्कायमाणं पसढं, रएणं परिफासिदितिअंपडिआइक्खे, न मे कप्पड़ तारिसं॥ सूत्रम् 72 / / बहुअट्ठियं पुग्गलं, अणिमिसंवा बहुकंटयं / अच्छियं तिंदुयं बिल्लं, उच्छुखंडं व सिंबलिं / / सूत्रम् 73 / / ___ अप्पे सिआ भोअणजाए, बहुउज्झियधम्मियं / दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥सूत्रम् 74 // प्रतिषेधाधिकार एवाह-'कंदं मूलं' ति सूत्रम्, कन्दं सूरणादिलक्षणं मूलं विदारिकारूपं प्रलम्ब वा तालफलादि, आम छिन्नं वा सन्निरंसन्निरमिति पत्रशाकम्, तुम्बाकं त्वग्मिजान्तर्वर्ति आर्दी वा तुलसीमित्यन्ये, शृङ्गबेरं चाकम्, आमं परिवर्जयेदिति सूत्रार्थः // 70 // तहेव'त्ति सूत्रम्, तथैव सक्तुचूर्णान् सक्तून् कोलचूर्णान् बदरसक्तून् आपणे वीथ्याम्, तथा शष्कुली तिलपर्पटिका फाणितं द्रवगुडं पूयं कणिकादिमयम्, अन्यद्वा तथाविधं मोदकादि // 71 // किमित्याह- विक्कायमाणं ति सूत्रम्, विक्रीयमाणमापणे इति वर्तते, प्रसह्य अनेकदिवसस्थापनेन प्रकटम्, अत एव रजसा पार्थिवेन परिस्पृष्टं व्याप्तम्, तदित्थंभूतं तत्र ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः // 72 // किंच- बहुअट्ठियं ति सूत्रम्, बह्वस्थि पुद्गलं मांसं अनिमिषं वा मत्स्यं वा बहुकण्टकम्, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति- वनस्पत्यधिकारात्तथाविधफलाभिधाने एते इति, तथा चाह- अत्थिकं अस्थिकवृक्षफलम्, तेंदुकं तेन्दुरुकीफलम्, बिल्वं इक्षुखण्डमिति च प्रतीते, शाल्मलिं वा वल्लादिफलिं वा, वाशब्दस्य व्यवहितः संबन्ध इति सूत्रार्थः // 73 // अत्रैव दोषमाह- अप्पे त्ति सूत्रम्, अल्पं स्याद्भोजनजातमत्र, अपितु बहूज्झनधर्मकमेतत्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥७४॥ तहेवुच्चावयं पाणं, अदुवा वारधोअणं / संसेइमं चाउलोदगं, अहुणाधोअंविवजए।सूत्रम् 75 // // 278 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy