________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 276 // सूत्रार्थः॥५८॥ तथा असणं ति सूत्रम्, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, उदके भवेनिक्षिप्तमुत्तिङ्गपनकेषु वा कीटिका-8 पञ्चचममध्ययन नगरोल्लीषु वेत्यर्थः, उदयनिक्खित्तंदुविहं अणंतरं परंपरंच, अणंतरंणवणीतपोग्गलियमादि, परोप्परंजलघडोवरिभायणत्थं पिण्डैषणा, प्रथमोद्देशकः दधिमादि, एवं उत्तिंगपणएसु भावनीयमिति सूत्रार्थः॥५९॥ तं भवे'त्ति सूत्रम्, तद्भवेद्भक्तपानं तु संयतानामकल्पिकम्, सूत्रम् 65 यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः // 60 // तथा असणं'ति सूत्रम्, अशनं पानकं वापि दायकदोषाः। खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तम्, 'तेजसि' इत्यग्नौ तेजस्काय इत्यर्थः, तच्च संघठ्य, यावद्भिक्षांददामितावत्तापातिशयेन मा भूदुद्वर्तिष्यत इत्याघट्य दद्यादिति सूत्रार्थः // 61 // तं भवे'त्ति सूत्रम्, तद्भवेद्भक्तपानं तु संयतानामकल्पिकमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥१२॥एवं उस्सक्किय त्ति यावद्भिक्षांददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं ओसक्किया अवसl अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः, एवं उज्जालिया पज्जालिया ‘उज्ज्वाल्य' अर्धविध्यातं ®सकृदिन्धनप्रक्षेपेण, प्रज्वाल्य' पुनः पुनः। एवं निव्वाविया निर्वाप्य दाहभयादेवेति भावः, एवं उस्सिंचिया निस्सिंचिया, 'उत्सिच्य' अतिभृतादुज्झनभयेन ततो वा दानार्थं तीमनादीनि, निषिच्य' तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्यात्, उद्वर्तनभयेन वाऽऽद्रहितमुदकेन निषिच्य, एवं ओवत्तिया ओयारिया, 'अपवर्त्य' तेनैवाग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्, तथा अवतार्य' दाहभयाद्दानार्थं वा दद्यात्, अत्र तदन्यच्च साधुनिमित्तयोगे न कल्पते // 63 // तं भवे' त्ति सूत्रम् पूर्ववत् // 64 // // 276 // ___ हुन्ज कटुंसिलं वावि, इट्टालं वावि एगया। ठविअंसंकमट्ठाए, तं च होज्ज चलाचलं॥ सूत्रम् 65 // उदकनिक्षिप्तं द्विविध- अनन्तरं परम्परं च, अनन्तरं नवनीतमांसादि, परम्परं जलघटोपरिभाजनस्थं दध्यादि, एवमुत्तिङ्गपनकयोः /