________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 275 // पञ्चचममध्ययनं पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 56 औदेशिकादिदोषाः। सूत्रम् 57-64 औदेशिकादिदोषाः। उग्गमं से अपुच्छिज्जा, कस्सट्ठा केण वा कडं?। सुच्चा निस्संकिअंसुद्धं, पडिगाहिज्ज संजए॥सूत्रम् 56 // संशयव्यपोहायोपायमाह-'उग्गमं ति सूत्रम्, उद्गमं तत्प्रसूतिरूपं से तस्य शङ्कितस्याशनादेः पृच्छेत् तत्स्वामिनं कर्मकरं ®वा, यथा- कस्यार्थमेतत् केन वा कृतमिति, श्रुत्वा तद्वचोन भवदर्थं किं त्वन्यार्थमित्येवंभूतं निःशङ्कितं शुद्धं सहजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः॥५६॥ असणं पाणगं वावि, खाइमं साइमंतहा। पुप्फेसु हुन्ज उम्मीसं, बीएसु हरिएसुवा // सूत्रम् 57 // तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। सूत्रम् 58 // असणं पाणगं वावि, खाइमं साइमंतहा / उदगंमि हुज्ज निक्खित्तं, उत्तिंगपणगेसुवा / / सूत्रम् 59 // तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥सूत्रम् 60 / / असणं पाणगं वावि, खाइमं साइमंतहा / तेउम्मि हुन्ज निक्खित्तं, तं च संघट्टिआदए। सूत्रम् 61 // तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। सूत्रम् 62 // एवं उस्सक्किया, ओसक्किया, उजालिआ, पजालिआ, निव्वाविया। उस्सिंचिया, निस्सिंचिया, उववत्तिया, ओयारिया दए। सूत्रम् 63 // तं भवे भत्तपाणं तु, संजयाणं अकप्पिा दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। सूत्रम् 64 // तथा असणं तिसूत्रम्, अशनं पानकं वापिखाद्यं स्वाद्यं तथा पुष्पैः जातिपाटलादिभिः भवेदुन्मिश्रम्, बीजैर्हरितैर्वेति सूत्रार्थः / / 57 // तारिसंति सूत्रम्, तादृशं भक्तपानं तु संयतानामकल्पिकम्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति // 275 //