________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् पञ्चचममध्ययनं पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 47-54 अकल्प्यम्। // 273 // 'तं च' त्ति सूत्रम्, तच्च स्थगितं लिप्तं वा सत् उद्भिद्य दद्याच्छ्रमणार्थं दायकः, नात्माद्यर्थम्, तदित्थंभूतं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः // 46 // असणं पाणगंवावि, खाइमं साइमंतहा। जंजाणिज्ज सुणिज्जा वा, दाणट्ठा पगडं इमं॥सूत्रम् 47 // तारिसं भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं। सूत्रम् 48 // असणं पाणगंवावि, खाइमं साइमं तहा।जंजाणिज्ज सुणिज्जा वा, पुण्णट्ठा पगडं इमं // सूत्रम् 49 // तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं। सूत्रम् 50 // असणं पाणगंवावि, खाइमं साइमं तहा।जंजाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं ॥सूत्रम् 51 // तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं॥ सूत्रम् 52 // असणं पाणगंवावि, खाइमं साइमंतहा / जंजाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं / / सूत्रम् 53 / / तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं॥सूत्रम् 54 // किंच-'असणं'ति सूत्रम्, अशनं पानकं वापि,खाद्यं स्वाद्यम्, अशनं ओदनादि पानकंच आरनालादि, खाद्यं लड्डकादि, स्वाद्यं हरीतक्यादि, यज्जानीयादामन्त्रणादिना, शृणुयाद्वा अन्यतः, यथा दानार्थं प्रकृतमिदम्, दानार्थं प्रकृतं नाम-साधुवादनिमित्तं यो ददात्यव्यापारपाखण्डिभ्यो देशान्तरादेरागतो वणिकप्रभृतिरिति सूत्रार्थः॥ 47 // तारिसं'ति सूत्रम्, तादृशं भक्तपानं 8 Oदृश्यमानेष्वादशेषु तु 'ओदनारनाललडकहरीतक्यादि' इत्येतावन्मात्रमेव। 0 गुडसंस्कृतदन्तपवनादि ग्राह्यम्, खाद्यकावधिश्वाशोकवृत्तिमोदकादिभोजनप्रकार इति पञ्चाशकोक्तेः। // 273 //