________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 272 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 45-46 उद्भिद्यदायकप्रतिषेधः। तओ ण गिण्हंति, अह ण रोवइ तो गिण्हंति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वा मा वा पिबंतओ (वा) अपिबंतओ वा ण गिण्हंति, जाहे अन्नपि आहारेउं आढत्तो भवति ताहे जड़ पिबंतओ तो रोवउ वा मा वा ण गेण्हंति, अह अपिबंतओ तो जइ रोवइ तो परिहरंति, अरोविए गेहंति, सीसो आह-को तत्थ दोसोऽत्थि?, आयरिओ भणइ तस्स णिक्खिप्पमाणस्स खरेहिं हत्थेहिं घिप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जारादि वा अवहरेज त्ति सूत्रार्थः॥४२॥ तं भवेत्ति सूत्रम्, तद्भवेद्भक्तपानं त्वनन्तरोदितं संयतानामकल्पिकम्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः // 43 // किंबहुनेति, उपदेशसर्वस्वमाह-'जं भवे'त्ति सूत्रम्, यद्भवेद्भक्तपानं तु कल्पाकल्पयोः कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः, किम्?- शङ्कितं न विद्मः किमिदमुद्गमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतम्, तदित्थंभूतमसति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४४॥ दगवारेण पिहिअं, नीसाए पीढएण वा। लोढेण वावि लेवेण, सिलेसेणवि केणइ॥ सूत्रम् 45 // तंच उब्भिंदिआ दिज्जा, समणट्ठाए वदावए। दितिअंपडिआइक्खे, न मे कप्पइ तारिसंसूत्रम् 46 // किंच-'दगवारेण'त्ति सूत्रम्, दकवारेण उदककुम्भेन पिहितं भाजनस्थं सन्तं स्थगितम्, तथा नीसाए त्ति पेषण्या, पीठकेन वा काष्ठपीठादिना, लोढेन वापि शिलापुत्रकेण, तथा लेपेन मल्लेपनादिना श्लेषेण वा केनचिजतुसिक्थादिनेतिसूत्रार्थः॥४५॥ - तदा न गृह्णति, अथ न रोदिति तदा गृह्णाति, गच्छनिर्गताः पुनर्यावत्स्तन्यजीवी तावद् रोदिति वा मा वा पिबन् अपिबन् वा न गृह्णन्ति, यदा अन्यदप्याहर्तुमादृतो भवति तदा यदि पिबन् तदा रोदिति वा मा वा न गृह्णन्ति, अथापिबन् तदा यदि रोदिति तदा परिहरन्ति अरुदति गृह्णन्ति / शिष्य आह- कस्तत्र दोषोऽस्ति?, आचार्यो भणति- तस्य निक्षिप्यमाणस्य खराभ्यां हस्ताभ्यां गृह्यमाणस्यास्थिरत्वेन परितापनादोषा मार्जारादि वाऽपहरेत् / 0 मधूच्छिष्टं तु सिक्थकम् / // 272 //