________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 270 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 37-44 कल्पिकाकल्पिक भक्तपानम्। मत्ते णिरवसेसे दव्वे, एवं अट्ठ भंगा, एत्थ पढमभंगो सव्वुत्तमो, अन्नेसुऽवि जत्थ सावसेसं दव्वं तत्थ घिप्पड़, ण इयरेसु, पच्छाकम्मदोसाउ त्ति सूत्रार्थः // 36 // किंच दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए। दिज्जमाणं न इच्छिज्जा, छंदं से पडिलेहए। सूत्रम् 37 // दुण्हं तु भुंजमाणाणं, दोऽवि तत्थ निमंतए। दिज्जमाणं पडिच्छिज्जा, जंतत्थेसणियं भवे // सूत्रम् 38 // गुठ्विणीए उवण्णत्थं, विविहं पाणभोअणं / भुंजमाणं विवज्जिजा, भुत्तसेसं पडिच्छए। सूत्रम् 39 // सिआय समणट्ठाए, गुविणी कालमासिणी / उट्ठिआ वा निसीइजा, निसन्ना वा पुणुट्ठए।सूत्रम् 40 // तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। सूत्रम् 41 / / थणगं पिज्जेमाणी, दारगं वा कुमारि। तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं / / सूत्रम् 42 / / तं भवे भत्तपाणंतु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं। सूत्रम् 43 / / जंभवे भत्तपाणंतु, कप्पाकप्पंमि संकि। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। सूत्रम् 44 // 'दुण्हं ति सूत्रम्, द्वयोर्भुजतोः पालनां कुर्वतोः, एकस्य वस्तुनःस्वामिनोरित्यर्थः, एकस्तत्र निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दं अभिप्रायं से तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवक्त्रादिविकारैः, किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेद्गृह्णीयान्न चेन्नैवेति, एवं भुञ्जानयोः- अभ्यवहारायोद्यतयोरपि योजनीयम्, यतो भुजिः पालनेऽभ्यवहारे च - मात्रकं निरवशेषं द्रव्यम्, एवमष्टौ भङ्गाः, अत्र प्रथमो भङ्गः सर्वोत्तमः, अन्येष्वपि यत्र सावशेष द्रव्यं तत्र गह्नीयात्, नेतरेषु, पश्चात्कर्मदोषात्। 0 उच्छिष्टस्याकल्प्यत्वा जिः पालनार्थोऽत्र / 0 अत्राणे 'भुनजोऽत्राणे' इत्यात्मनेपदभावात् / // 270 //