________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 268 // एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टिआउसे। हरिआले हिंगुलए, मणोसिला अंजणे लोणे॥सूत्रम् 33 // पञ्चचममध्ययन गेरुअवन्निअसेढिअसोरट्ठिअपिट्ठकुक्कुसकए य। उक्किट्ठमूसंसट्टे, संसट्टे चेव बोद्धव्वे ।।सूत्रम् 34 // पिण्डैषणा, प्रथमोद्देशकः तथा साह8'त्ति सूत्रम्, संहृत्यान्यस्मिन् भाजने ददाति तंफासुगमविवज्जए, तत्थ फासुए फासुयं साहरइ फासुए अफासु सूत्रम् साहरइ अफासुए फासुयं साहरइ अफासुए अफासुअंसाहरइ, तत्थ जं फासुअंफासुए साहरइ तत्थवि थेवे थेवं साहरइ थेवे सचित्तघट्टनं बहुअंसाहरइ बहुए थेवं साहरइ बहुए बहुअंसाहरइ। एवमादि यथा पिण्डनिर्युक्तौ ।तथा निक्षिप्य भाजनगतमदेयं षट्सु पुरःकर्मादिजीवनिकायेषु ददाति, सचित्तं अलातपुष्पादिघट्टयित्वा संचाल्य च ददाति तथैव श्रमणार्थं प्रव्रजितनिमित्तमुदकं संप्रणुद्य भाजनस्थं दोषाश्च। प्रेर्य ददातीति सूत्रार्थः।। 30 // ओगाहइत्ता'सूत्रम्, तथा च अवगाह्य उदकमेवात्माभिमुखमाकृष्य ददाति तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टयित्वेत्युक्तेऽपि भेदेनोपादानम्, अस्ति। चायं न्यायो- यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानम्, यथा- ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, ततश्चोदकं चालयित्वा आहरेत् आनीय दद्यादित्यर्थः, किंतदित्याह- पानभोजनं ओदनारनालादितदित्थंभूतां ददतीं प्रत्याचक्षीत निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः // 31 // 'पुरेकम्मे'त्ति सूत्रम्, पुरःकर्मणा हस्तेन- साधुनिमित्त प्राकृतजलोज्झनव्यापारण, तथा दा डोवसदृशया भाजनेन वा कांस्यभाजनादिना ददतीं प्रत्याचक्षीत प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः // 32 // एवं'ति सूत्रम्, एवं उदकाइँण हस्तेन करेण, उदकाोनाम गलदुदकबिन्दुयुक्तः, ॐ तत् प्रासुकमपि वर्जयेत्, तत्र प्रासुके प्रासुकं संहरति प्रासुकेऽप्रासुकं संहरति अप्रासुके प्रासुकं संहरति अप्रासुके अप्रासुकं संहरति, तत्र यत् प्रासुके प्रासुकं संहरति तत्रापि स्तोके स्तोकं संहरति स्तोके बहु संहरति बही स्तोकं संहरति बही बहु संहरति / // 268 //