SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 267 // तत्थ से चिट्ठमाणस्स, आहरे पाणभोअणं / अकप्पिन गेण्हिज्जा, पडिगाहिज कप्पिअं। सूत्रम् 27 // आहरंती सिआ तत्थ, परिसाडिब्ज भोअणं / दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं // सूत्रम् 28 // संमद्दमाणी पाणाणि, बीआणि हरिआणि अ / असंजमकर नच्चा, तारिसिं परिवजए // सूत्रम् 29 // तत्थ त्ति सूत्रम्, तत्र कुलोचितभूमौ से तस्य साधोस्तिष्ठतः सतः आहरेद् नयेत्पानभोजनम्, गृहीति गम्यते, तत्रायं विधिःअकल्पिकं अनेषणीयं न गृह्णीयात्, प्रतिगृह्णीयात् कल्पिकं एषणीयम्, एतच्चार्थापन्नमपिकल्पिकग्रहणं द्रव्यतः शोभनमशोभनमप्येतदविशेषेण ग्राह्यमिति दर्शनार्थसाक्षादुक्तमिति सूत्रार्थः // 27 // आहरंति' त्ति सूत्रम्, आहरन्ती आनयन्ती भिक्षामगारीति गम्यते स्यात् कदाचित् तत्र देशे परिशाटयेद् इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह- ददतीं प्रत्याचक्षीत प्रतिषेधयेत्तामगारीम्, स्त्र्येव प्रायो भिक्षां ददातीति स्त्रीग्रहणम्, कथं प्रत्याचक्षीतेत्यत आह- न मम कल्पते तादृशंपरिशाटनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुबिन्दूदाहरणादिनेति सूत्रार्थः॥२८॥ किंच-'संमई' त्ति सूत्रम्, संमर्दयन्ती पद्भ्यां समाक्रामन्ती, कानित्याह- प्राणिनो द्वीन्द्रियादीन् बीजानि शालिबीजादीनि हरितानि दूर्वादीनि असंयमकरीं साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीत इति सूत्रार्थः॥ 29 // साहट्ट निक्खिवित्ताणं, सचित्तं घट्टियाणि य। तहेव समणट्ठाए, उदगं संपणुल्लिया। सूत्रम् 30 // ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं / दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥सूत्रम् 31 // पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं॥सूत्रम् 32 // 7 मधु क्षीरे जले मद्ये इति हैमोक्तरित्तककथाप्रतिपादितक्षीरेयीदृष्टान्तोऽत्र गम्यः। पञ्चचममध्ययनं पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 27-29 अकल्पिकपरिवर्जनादिः। सूत्रम् 30-32 सचित्तघट्टनं पुरःकर्मादिदोषाचा // 267 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy