SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 262 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 12-18 आत्मसयमविराधना। संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः, तथा च वृद्धव्याख्या-वसादिगयभावस्स मेहुणं पीडिजइ, अणुवओगेणं एसणाकरणे हिंसा, पडुप्पायणे अन्नपुच्छणअवलवणाऽसच्चवयणं, अणणुण्णायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा, दव्वसामन्ने पुण संसयो उण्णिक्खमणेण त्ति सूत्रार्थः // 10 // निगमयन्नाह- तम्हा इति सूत्रम्, यस्मादेवं तस्मादेतत् विज्ञाय दोषं अनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्वेश्यासामन्तं मुनि एकान्तं मोक्षमाश्रित इति सूत्रार्थः // 11 // आहप्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थं ?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यम्, तच्च लेशतो दर्शितमेवेति / अत्रैव विशेषमाह- . साणं सूइअंगाविं, दित्तं गोणं हयं गयं / संडिम्भं कलहं जुद्धं, दूरओ परिवज्जए। सूत्रम् 12 // अणुन्नए नावणए, अप्पट्टेि अणाउले / इंदिआणि जहाभागं, दमइत्ता मुणी चरे। सूत्रम् 13 // दवदवस्स न गच्छेज्जा, भासमाणो अगोअरे / हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया॥सूत्रम् 14 / / आलोअंथिग्गलं दारं, संधिं दगभवणाणि अ।चरंतो न विनिज्झाए, संकट्ठाणं विवज्जए। सूत्रम् 15 / / रण्णो गिहवईणंच, रहस्सारक्खियाण य।संकिलेसकरं ठाणं, दूरओ परिवज्जए॥सूत्रम् 16 // पडिकुट्टकुलं न पविसे, मामगं परिवज्जए। अचिअत्तकुलंन पविसे, चिअत्तं पविसे कुलं॥ सूत्रम् 17 // साणीपावारपिहि, अप्पणा नावपंगुरे। कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइआ॥ सूत्रम् 18 // वेश्यादिगतभावस्य मैथुनं पीड्यते, अनुपयोगेनैषणाऽकरणे हिंसा, प्रत्युत्पादने (वर्तमाने) अन्यपृच्छायामपलापेऽसत्यवचनम्, अननुज्ञातवेश्याया दर्शनेऽदत्तादानम्, ममताकरणे परिग्रहः, एवं सर्वव्रतपीडा, द्रव्यश्रामण्ये पुनः संशय उन्निष्क्रमणेन / 0 पमज्जणाऽकरणे (प्र०)। 0 दर्शने वि.प. / // 22 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy