SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 261 // दियतनामाह-'नचरेज'त्ति सूत्रम्, न चरेद्वर्षे वर्षति, भिक्षार्थ प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्याम्, सा पञ्चचममध्ययन च प्रायोगर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोषात्, तिर्यक्संपतन्तीति तिर्यक्संपाता:- पतङ्गादय- पिण्डैषणा, प्रथमोद्देशकः स्तेषु वा सत्सु क्वचिदशनिरूपेण न चरेदिति सूत्रार्थः॥८॥ सूत्रम् नचरेज वेससामंते, बंभचेरवसाणु(ण)ए। बंभयारिस्स दंतस्स, हुजा तत्थ विसुत्तिआ॥सूत्रम् 9 // 9-11 चतुर्थव्रतअणायणे चरंतस्स, संसग्गीए अभिक्खणं / हुज्ज वयाणं पीला, सामन्नंमि असंसओ।सूत्रम् 10 // यतना। तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं / वज्जए वेससामंतं, मुणी एगंतमस्सिए / / सूत्रम् 11 // उक्ता प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतयतनोच्यते- 'न चरेज'त्ति सूत्रम्, न चरेद्वेश्यासामन्ते न गच्छेद्गणिकागृहसमीपे, किंविशिष्ट इत्याह- ब्रह्मचर्यं वशानयने(नये) ब्रह्मचर्य- मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह-बह्मचारिणः साधोः दान्तस्य इन्द्रिय-नोइन्द्रियदमाभ्यां भवेत् तत्र वेश्यासामन्ते विस्रोतसिका तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस(श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः॥९॥ एष सकृच्चरणदोषो वेश्यासामन्तसंगत उक्तः, साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह-'अणायणे'त्ति सूत्रम्, अनायतने-अस्थाने - वेश्यासामन्तादौ चरतो गच्छतः संसर्गेण सम्बन्धेन अभीक्ष्णं पुनः पुनः, किमित्याह- भवेत् व्रतानां प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तेचेतसो भावविराधना, श्रामण्ये च श्रमणभावे च द्रव्यतो रजोहरणादिधारणरूपे भूयो भावव्रतप्रधानहेतौ 0 ईतिरूपो हि पतङ्गादेरापात इति पूर्वेणान्वयः, यद्वा हेतौ तृतीयेति साधुस्वरूपाख्यानम् / // 261 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy