SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 232 // मीति, अथवा- प्रत्याचक्षे-संवृतात्मा साम्प्रतमनागतप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादि- चतुर्थमध्ययगुणयुक्त उपस्थानार्ह इत्येतदाह, उक्तं च-पढिए य कहिय अहिगय परिहरउवठावणाइ जोगोत्ति / छक्कं तीहिँ विसुद्धं परिहर णवएण घड्जीव निकायम्, भेदेण // 1 // पडपासाउरमादी दिट्ठता होंति वयसमारुहणे / जह मलिणाइसु दोसा सुद्धाइसु णेवमिहइंपि // 2 // इत्यादि, एतेसिंह सूत्रम् 3 लेसुद्देसेण सीसहियट्ठयाए अत्थो भण्णइ- पढियाए सत्थपरिणाए दसकालिए छज्जीवणिकाए वा, कहियाए अत्थओ, चारित्रधर्मे अभिगयाए संमं परिक्खिऊण- परिहरइ छज्जीवणियाए मणवयणकाएहिं कयकारावियाणुमइभेदेण, तओ ठाविजइ, ण पचमहाव्रत स्वरूपम्। अन्नहा। इमे य इत्थ पडादी दिटुंता- मइलो पडो ण रंगिज्जइ सोहिओ रंगिज्जइ, असोहिए मूलपाए पासाओ ण किज्ज सोहिए किज्जइ, वमणाईहिं असोहिए आउरे ओसहं न दिजइ,सोहिए दिजइ, असंठविए रयणे पडिबंधो न किजइ संठविए किज्जइ, एवं पढियकहिया- ईहिं असोहिए सीसे ण वयारोवणं किज्जइ सोहिए किज्जइ, असोहिए य करणे गुरुणो दोसो, सोहियापालणे सिस्सस्स दोसा त्ति कयं पसंगेण / यदुक्तं-'सर्वं भदन्त! प्राणातिपातं प्रत्याख्यामी'ति तदेतद्विशेषेण अभिधित्सुराह-से सुहुमं वे त्यादि, सेशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा- सूक्ष्म वा बादरं वा त्रसं Oपठिते च कथिते अधिगते परिहरति उपस्थापनाया योग्य इति / षट्कं त्रिभिर्विशुद्धं परिहर नवकेन भेदेन // 1 // पटप्रासादातुरादयो दृष्टान्ता भवन्ति व्रतसमारोहणे। यथा मलिनादिषु दोषाः शुद्धेषु नैवमिहापि // 2 // एतयोर्लेशोद्देशेन शिष्यहितार्थायार्थो भण्यते- पठितायां शस्त्रपरिज्ञायां दशवैकालिकस्य षड्जीवनिकायां वा, कथितायामर्थतः, अभिगतायां सम्यक परीक्ष्य- परिहरति षड्जीवनिकायान् मनोवचनकायैः कृतकारितानुमतिभेदेन तत उपस्थाप्यते, नान्यथा। इमे चात्र पटादयो 8 दृष्टान्ताः- मलिनः पटो न रज्यते शोधितो रज्यते, अशोधिते मूलपादे प्रासादो न क्रियते शोधिते क्रियते, वमनादिभिरशोधिते आतुरे औषधं न दीयते शोधिते दीयते, असंस्थापिते रत्ने प्रतिबन्धो न क्रियते संस्थापिते क्रियते, एवं पठितकथितादिभिरशोधिते शिष्ये न व्रतारोपणं क्रियते शोधिते क्रियते, शोधिते च (उपस्थापनायाः) करणे गुरोर्दोषाः, शोधितेऽपालने शिष्यस्य दोष इति कृतं प्रसङ्गेन / * अलङ्कारेषु न्यासः /
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy