SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 229 // निकायम्, निरूपणम्। तेउवणस्सइपुढवितससरीराणि / अहवा चउव्विहा पोग्गला, तंजहा- खंधा खंधदेसा खंधपएसा परमाणुपोग्गला, एस चतुर्थमध्ययनं पोग्गलत्थिकाओगहणलक्खणो,णोपोग्गलत्थिकाओतिविहो,तंजहा-धम्मत्थिकाओअधम्मत्थिकाओआगासत्थिकाओ, षड्जीवतत्थ धम्मत्थिकाओगइलक्खणो,अधम्मत्थिकाओ ठिइलक्खणो,आगासत्थिकाओ अवगाहलक्खणो,तथा चैतत्संवा सूत्रम् 2 द्यार्ष- दुविहा हुति अजीवा पोग्गलनोपोग्गला य छ त्तिविहा परमाणुमादि पोग्गल णोपोग्गल धम्ममादीया // 1 // सुहुमसुहमा यह षट्काय विराधना | सुहमा तह चेव य सुहुमबाययराणेया। बायरसुहुमा बायर तह बायरबायरा चेव॥२॥ परमाणु दुप्पएसादिगा उ तह गंधपोग्गला होन्ति। वाऊआउसरीरा तेऊमादीण चरिमा उ॥३॥धम्माधम्माऽऽगासा लोए णोपोग्गला तिहा होंति / जीवाईण गइट्ठिइअवगाहणिमित्तगा। णेया // 4 // इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा नेवन्नेहिं दंडं समारंभाविजा दंडं समारंभंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाएकाएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि / / सूत्रम् 2 // स्तेजोवनस्पतिपृथ्वीत्रसशरीराणि / अथवा चतुर्विधाः पुद्गलाः, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाः / एष पुद्गलास्तिकायो ग्रहणलक्षणः, | नोपुद्गलास्तिकायस्त्रिविधः, तद्यथा- धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः, तत्र धर्मास्तिकायो गतिलक्षणः अधर्मास्तिकायः स्थितिलक्षणः आकाशास्तिकायोऽवगाहलक्षणः।- द्विविधा भवन्त्यजीवाः पुद्गला नोपुद्गलाश्च षट् त्रिविधाः। परमाण्वादयः पुद्गला नोपुद्गला धर्मास्तिकायादयः॥ 1 // सूक्ष्मसूक्ष्माश्च 8 सूक्ष्मास्तथैव सूक्ष्मबादरा ज्ञेयाः। बादरसूक्ष्मा बादरास्तथा बादरबादराश्चैव // 2 // परमाणुप्रिदेशिकास्तु तथा गन्धपुद्गला भवन्ति / वायुरप्छरीराणि तेजआदीनां चरमास्तु / 8 // 3 // धर्माधर्माकाशास्तिकाया लोके नोपुद्गलास्त्रिधा भवन्ति / जीवादीनां गतिस्थित्यवगाहनिमित्ता ज्ञेयाः॥ 4 // // 229
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy