SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ वैकालिक श्रीहारि० निकायम्, वृत्तियुतम् // 216 // अनेकेषां जीवानां गणनापरिमाणमाह चतुर्थमध्ययनं भा०- पत्थेण व कुलएण वजह कोइ मिणेज सव्वधन्नाई। एवं मविजमाणा हवंति लोगा अणंता उ॥५७॥ षड्जीवप्रस्थेन वा चतुःकुडवमानेन कुडवेन वा चतुःसेतिकामानेन यथा कश्चित्प्रमाता मिनुयात् सर्वधान्यानि व्रीह्यादीनि एवं मीयमाना सूत्रम् 1 असद्धावस्थापनया भवन्ति लोका अनन्तास्तु, जीवभृता इति भावः। आह- यद्येवं कथमेकस्मिन्नेव ते लोके माता इति?, षड्जीवनिकाय: भाष्यम् 57 उच्यते, सूक्ष्मावगाहनया, यत्रैकस्तत्रानन्ता व्यवस्थिताः, इह तु प्रत्येकावगाहनया चिन्त्यन्ते इति न दोषः, दृष्टं च बादर-3 साफल्यद्वारद्रव्याणामपि प्रदीपप्रभापरमाण्वादीनां तथापरिणामतो भूयसामेकत्रैवावस्थानमिति गाथार्थः॥ व्याख्यातं द्वितीयमूल- परिमाणद्वारं द्वारगाथायां परिमाणद्वारम्, तद्व्याख्यानाच्च द्वितीया मूलद्वारगाथा जीवपदं चेति / साम्प्रतं निकायपदं व्याचिख्यासुराह नियुक्ति 228 नि०- णामं ठवणसरीरे गई णिकायत्थिकाय दविए य / माउगपज्जवसंगहभारे तह भावकाए य॥२२८॥ निकायपदनामस्थापने क्षुण्णे, शरीरकायः- शरीरमेव, तत्प्रायोग्याणुसंघातात्मकत्वात्, गतिकायो-यो भवान्तरगती, स च तैजसकार्मणलक्षणः, निकायकाय:- षड्जीवनिकायः, अस्तिकायो-धर्मास्तिकायादिः, द्रव्यकायश्च-त्र्यादिघटादिद्रव्यसमुदायः, मातृकाकायः त्र्यादीनि मातृकाक्षराणि, पर्यायकायो द्वेधा- जीवाजीवभेदेन, जीवपर्यायकायो- ज्ञानादिसमुदायः, अजीवपर्यायकायो-रूपादिसमुदायः, संग्रहकायः-संग्रहैकशब्दवाच्यस्त्रिकटुकादिवत्, भारकायः-कापोती, वृद्धास्तुव्याचक्षतेएगो काओ दुहा जाओ, एगो चिट्ठइ एगो मारिओ। जीवंतो मएण मारिओ, तल्लव माणव! केण हेउणा? // 1 // उदाहरणं- एगो // 216 // 0 एकः कायो द्विधा जात एकस्तिष्ठति एको मृतः। जीवन् मृतेन मारितः तल्लप मानव! केन हेतुना? // 1 // उदाहरणं- एकः व्याख्या।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy