________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 217 // चतुर्थमध्ययनं षड्जीवनिकायम, सूत्रम् षड्जीवनिकायः नियुक्ति 229 निकायपदव्याख्या। काहरो तलाए दो घडा पाणियस्स भरेऊण कावोडीए वहइ, सो एगो आउक्कायकायो दोसु घडेसु दुहा कओ, तओ सो काहरो गच्छंतो पक्खलिओ, एगो घडो भग्गो, तम्मि जो आउक्काओ सो मओ, इयरम्मि जीवइ, तस्स अभावे सोऽवि भग्गो, ताहे सो तेण पुव्वमएण मारिओ त्ति भण्ण्इ। अहवा- एगो घडो आउक्कायभरिओ, ताहे तमाउकायं दुहा काऊण अद्धोताविओ, सोमओ, अताविओजीवइ, ताहे सोऽवितत्थेव पक्खित्तो, तेण मएण जीवंतो मारिओत्ति / एस भारकाओ गओ।भावकायश्चौदयिकादिसमुदायः, इह च निकायः काय इत्यनर्थान्तरमितिकृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथार्थः॥ नि०- इत्थं पुण अहिगारो निकायकाएण होइ सुत्तमि / उच्चारिअत्थसदिसाण कित्तणं सेसगाणंपि // 229 // अत्र पुनः सूत्र इति योगः, (सूत्र इत्यधिकृताध्ययने) किमित्याह- अधिकारो निकायकायेन भवति, अधिकारः- प्रयोजनम्, शेषाणामुपन्यासवैयर्थ्यमाशङ्कयाह- उच्चरितार्थसदृशानां- उच्चरितो निकायः तदर्थतुल्यानां कीर्तनं- संशब्दनं शेषाणामपिनामादिकायानांव्युत्पत्तिहेतुत्वात्प्रदेशान्तरोपयोगित्वाच्चेति गाथार्थः ॥व्याख्यातं निकायपदम्, उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं सुयं मे आउसंतेण भगवया एवमक्खायं- इह खलु छज्जीवणिया नामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती। कयरा खलु सा छज्जीवणियानामज्झयणं समणेणं भयवया Re कापोतीकस्तटाकात् द्वौ पानीयस्य घटौ भृत्वा कापोत्या वहति, स एकोऽप्कायो द्वयोर्घटयोर्द्विधा कृतः, ततः स कापोतीको गच्छन् प्रस्खलितः, एको घटो भग्नः, तस्मिन् योऽप्कायः स मृतः, इतरस्मिन् जीवति, तस्याभावे सोऽपि भग्नः, तदा स तेन पूर्वमृतेन मारित इति भण्यते / अथवैको घटोऽप्कायभृतः, ततस्तमप्कायं द्विधाकृत्वाऽर्धस्तापितः, स मृतः, अतापितो जीवति, ततः सोऽपि तत्रैव प्रक्षिप्तः, तेन मृतेन जीवन् मारित इति / एष भारकायो गतः। // 217 //