________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / 207 // अन्यत्वादिद्वारत्रयम्। खलुशब्दः विशेषणार्थत्वात्कथञ्चिद्देहेन्द्रियातिरिक्त आत्मेति प्रतिज्ञार्थः, तदुपलब्धार्थाना मिति संभवतः परामर्शत्वात्। चतुर्थमध्ययन इन्द्रियोपलब्धार्थानां तद्विगमेऽपि इन्द्रियविगमेऽपि स्मरणादिति हेत्वर्थः, स्मरन्ति चान्धबधिरादयः पूर्वानुभूतं रूपादीति, घड्जीव निकायम्, गेहगवाक्षैः पुरुषवदिति दृष्टान्तः। प्रयोगस्तु-कथञ्चिद्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपितदुपलब्धार्थानुस्मरणात्, पञ्चवाता सूत्रम् यनोपलब्धार्थानुस्मर्तृदेवदत्तवदिति गाथार्थः // इन्द्रियोपलब्धिमत्त्वाशङ्कापोहायाह षङ्जीवनिकायः भाष्यम् भा०- न उ इंदियाइं उवलद्धिमति विगएसु विसयसंभरणा ।जह गेहगवक्खेहिं जो अणुसरिया स उवलद्धा // 39 // |39-41 न पुनरिन्द्रियाण्येवोपलब्धिमन्ति- द्रष्टुणि, कुत इत्याह- विगतेष्विन्द्रियेषु विषयसंस्मरणात् तद्गृहीतरूपाद्यनुस्मृतेरन्धबधिरादीनामिति, निदर्शनमाह- यथा गेहगवाक्षैः करणभूतैः दृष्टानर्थाननुस्मरन् योऽनुस्मर्ता स उपलब्धा, न तु गवाक्षाः, एवमत्रापीति - गाथार्थः॥ उक्तमेकेन प्रकारेणान्यत्वद्वारम्, अधुना अमूर्तद्वारावसर इत्याह भाष्यकार: भा०- संपयममुत्तदारं अइंदियत्ता अछेयभेयत्ता। रूवाइविरहओवा अणाइपरिणामभावाओ॥४०॥ साम्प्रतममूर्तद्वारम्, तद्व्याख्यायते, अमूर्तो जीवः, अतीन्द्रियत्वात् द्रव्येन्द्रियाग्राह्यत्वात्, अच्छेद्याभेद्यत्वात्-खड्गशूलादिना, रूपादिविरहतश्च- अरूपत्वादित्यर्थः। तथा अनादिपरिणामभावा दिति स्वभावतोऽनाद्यमूर्तपरिणामत्वादिति गाथार्थः॥ भा०- छउमत्थाणुवलंभा तहेव सवन्नुवयणओचेव। लोयाइपसिद्धीओ जीवोऽमुत्तोत्ति नायव्वो॥४१॥ छद्मस्थानुपलम्भाद् अवधिज्ञानिप्रभृतिभिरपि साक्षादगृह्यमाणत्वात्, तथैव सर्वज्ञवचनाच्चैव सत्यवक्तृवीतरागवचनादित्यर्थः, // 207 // लोकादिप्रसिद्धेः लोकादावमूर्तत्वेन प्रसिद्धत्वात्, आदिशब्दावेदसमयपरिग्रहः, अमूर्तो जीव इति ज्ञातव्यः, सर्वत्रैवेयं प्रतिज्ञेति गाथार्थः॥ उक्तममूर्तद्वारम्, अधुना नित्यत्वद्वारप्रस्तावः, तथा चाह भाष्यकार: