SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 204 // गाथार्थः॥ एतदेव व्याचष्टे चतुर्थमध्ययन भा०- लोगे अच्छेन्जभेजो वेएसपुरीसदद्धगसियालो। समएजहमासि गओतिविहो दिव्वाइसंसारो॥३१॥ षड्जीव निकायम्, लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते, यथोक्तं गीतासु- अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते / नित्यःसंततगः स्थाणुरचलोऽयं सूत्रम् 1 सनातनः॥१॥ इत्यादि / तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति, यथोक्तं- शृगालो वै एष जायते यः सपुरीषो दह्यते, षड्जीवनिकायः भाष्यम् अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुर्भवन्ति इत्यादि / तथा समये अहमासीद्गजः इति पठ्यते, तथा च बुद्धवचनं-अह 31-33 मासं भिक्षवो हस्ती, षड्दन्तः शङ्खसंनिभः / शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः॥१॥इत्यादि। तथा त्रिविधो दिव्यादिसंसारः जीवसिद्धिः कैश्चिदिष्यते, देवमानुषतिर्यग्भेदेन, आदिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थः। अत्रैव प्रकारान्तरेण तदस्तित्व जीवास्तित्वं माह भा०- अस्थि सरीरविहाया पइनिययागारयाइभावाओ। कुंभस्स जह कुलालोसो मुत्तो कम्मजोगाओ॥३२॥ अस्ति शरीरस्य-औदारिकादेर्विधाता, विधातेति कर्ता, कुत इत्याह- प्रतिनियताकारादिसद्भावात् आदिमत्प्रतिनियताकारत्वादित्यर्थः, दृष्टान्तमाह- कुम्भस्य यथा कुलालो विधाता। कुलालवदेवमसावपि मूर्तः प्राप्नोतीति विरुद्धमाशय परिहरन्नाह'स' आत्मा यः शरीरविधाता असौ मूर्तः कर्मयोगा दिति मूर्तकर्मसंबन्धादिति गाथार्थः // अत्रैव शिष्यव्युत्पत्तयेऽन्यथा / तद्हणविधिमाह // 204 // भा०-फरिसेण जहा वाऊ, गिज्झई कायसंसिओ।नाणाईहिंतहा जीवो, गिज्झई कायसंसिओ॥३३॥ "आयहिमासंगज इति / अहंति (प्र०)10 क्षुधा रहिता इति वि० प० /
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy