SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् चारकथा, सूत्रम् // 189 // मूलको लोकप्रतीतः, शृङ्गबेरं च आर्द्रकं च तथा इक्षुखण्डं च लोकप्रतीतम्, अनिवृतग्रहणं सर्वत्राभिसंबध्यते, अनित- तृतीयमध्ययनं अपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते 32-33-34, तथा कन्दो वज्रकन्दादिः 35, मूलं चल क्षुल्लिकासट्टामूलादि, सचित्तमनाचरितं 36, तथा फलं त्रपुष्यादि 37, बीजं च तिलादि 38, आमकं सचित्तमनाचरितमिति सूत्रार्थः॥ ७॥किंच-सोवच्चले त्ति सूत्रम्, अस्य व्याख्या- सौवर्चलं 39, सैन्धवं 40, लवणं च सांभरिलवणं 41, रुमालवणं च 42, साधुस्वरूपम्। आमकमिति सचित्तमनाचरितम्, सामुद्रं- समुद्रलवणमेव 43, पांशुक्षारश्च ऊषरलवणं 44, कृष्णलवणं च सैन्धवलवणपर्वतैकदेशजं 45, आमकमनाचरितमिति सूत्रार्थः॥ 8 // किं च-'धूवणे'त्ति सूत्रम्, अस्य व्याख्या- धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते 46, वमनं मदनफलादिना 47, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं 48, विरेचनं दन्त्यादिना 49, तथा अञ्जनं रसाञ्जनादिना 50, दन्तकाष्ठं च प्रतीतं 51, तथा / गात्राभ्यङ्गस्तैलादिना 52, विभूषणं गात्राणामेव 53, इति सूत्रार्थः॥९॥ क्रियासूत्रमाह-सव्वमेयं ति सूत्रम्, अस्य व्याख्या-1 सर्वमेतद्- औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितम्, केषामित्याह-निर्ग्रन्थानां महर्षीणांसाधूनामित्यर्थः, त एव विशेष्यन्तेसंयमे, चशब्दात्तपसि, युक्तानां- अभियुक्तानां लघुभूतविहारिणां लघुभूतो- वायुः, ततश्च वायुभूतोऽप्रतिबद्धतया विहारो येषांक ते लघुभूतविहारिणस्तेषाम्, निगमनक्रियापदमेतदिति सूत्रार्थः // 10 // किमित्यनाचरितं?, यतस्त एवंभूता भवन्तीत्याह पंचासवपरिण्णाया, तिगुत्ता छसुसंजया। पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो॥सूत्रम् 11 // आयावयंति गिम्हेसु, हेमंतेसुअवाउडा / वासासु पडिसंलीणा, संजया सुसमाहिया॥सूत्रम् 12 // परीसहरिऊदंता, धूअमोहा जिइंदिया। सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो। सूत्रम् 13 // // 189 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy