________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 164 // उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव 3 / तथाऽमूढदृष्टिश्च बालतपस्वितपोविद्याऽतिशयदर्शनैर्न मूढा-स्वरूपान्न तृतीयमध्ययनं चलिता दृष्टिः- सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं-सुलसा साविया, जहा लोइयरिसी अंबडो रायगिहं क्षुल्लिका चारकथा, गच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ-सुलसं पुच्छिज्जासि, अंबडो चिंतेइ-पुन्नमतिया सुलसा नियुक्तिः जं अरहापुच्छेइ, तओ अम्बडेण परिक्खणाणिमित्तंसा भत्तं मग्गिया, ताएण दिन्नं, तओतेण बहूणिरूवाणि विउव्वियाणि, 181-187 पश्चाचाराः। तहविण दिन्नं,ण य संमूढा, तह कुतित्थियरिद्धीओ दट्ठण अमूढदिट्ठिणा भवियव्वं 4 / एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधानः उपबृंहणस्थिरीकरणे इति, उपबृहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वद्धिकरणम्, स्थिरीकरणं तु धर्माद्विषीदतां सतां तत्रैव स्थापनम् / उववूहणाए उदाहरणं जहा रायगिहे नयरे सेणिओ राया, इओ य सक्को देवराया सम्मत्तं पसंसइ / इओ य एगो देवो असद्दहतो नगरबाहिं सेणियस्स णिग्गयस्स चेल्लयरूवं काऊणं अणिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अण्णत्थ संजई गुठ्विणी पुरओ ठिया, ताहे अपवरगे ठविऊण जहा ण कोइ जाणइ तहा सूइगिहंकारवेइ, जं किंचि सुइकम्मतं सयमेव करेइ, तओ सो देवो संजईरूवं Oसुलसा श्राविका यथा लौकिकऋषिरम्बडो राजगृहं गच्छन् बहूनां भव्यानां स्थिरीकरणनिमित्तं स्वामिना भणितः-सुलसां पृच्छेः, अम्बडश्चिन्तयति- पुण्यवती सुलसा यामर्हन् पृच्छति, ततोऽम्बडेन परीक्षणनिमित्तं सा भक्तं मार्गिता, तया न दत्तम्, ततस्तेन बहूनि रूपाणि विकुर्वितानि, तथापि न दत्तम्, न च संमूढा, तथा 8 कुतीर्थिकदृष्ट्वाऽमूढदृष्टिना भवितव्यम् / ॐ उपबृंहणायामुदाहरणं- यथा राजगृहे नगरे श्रेणिको राजा, इतश्च शक्रो देवराजः सम्यक्त्वं प्रशंसति, इतश्चैको देवोऽश्रद्दधानो नगराहिः श्रेणिके निर्गते क्षुल्लकरूपं कृत्वाऽनिमेषान् गृह्णाति, तदा तं निवारयति, पुनरप्यन्यत्र संयती गर्भिणी पुरतः स्थिता, तदाऽपवरके स्थापयित्वा यथा न कोऽपि जानाति तथा सूतिकागृहं कारयति यत्किञ्चिदपि सूतिकाकर्म तत् स्वयमेव करोति, ततः स देवः संयतीरूपं - // 164 //